________________
आवश्यक
॥२१९॥
अहं किं जाणामि ?, आयरिएण अहं पेसिओ, कहिं सो?, एस बाहि अमुए उजाणे, तत्थ हम्मति, वज्झति य, मारेजउत्तिक हारिभद्रीय बज्झो णीणिओ, तत्थ भूइलो नाम इंदजालिओ, तेण सामी कुंडग्गामे दिओ, ताहे सो मोएइ, साहइ य-जहा एस यवृत्तिः सिद्धत्थरायपुत्तो, मुक्को खामिओ य, खुड्डुओ मग्गिओ, न दिट्ठो, नायं जहा से देवो उवसग्गं करेइ
विभागः१ मोसलि संधि, सुमागह मोएई रडिओ पिउवयंसो। तोसलि य सत्तरजू वावत्ति तोसलीमोक्खो ॥५१॥ । ततो भगवं मोसलिं गओ, तत्थवि बाहिं पडिमं ठिओ, तत्थवि सो देवो खुड्डगरूवं विउवित्ता संधिमग्गं सोहेइ पडिलेहेइ य, सामिस्स पासे सबाणि उवगरणाणि विउबइ, ताहे सो खुडुओ गहिओ, तुमं कीस एत्थ सोहेसि ?, साहइ-मम | धम्मायरिओ रत्तिं मा कंटए भंजिहिति सो सुहं रत्तिं खत्तं खणिहिति, सो कहिं ?, कहिते गया दिडो सामी, ताणि य परिपेरन्ते पासंति, गहितो आणिओ, तत्थ सुमागहो नाम रहिओ पियमित्तो भगवओ सो मोएइ, ततो सामी तोसलिं
१ अहं किं जाने ?, आचार्येणाहं प्रेषितः, क सः १, एष बहिरमुकस्मिन्नुद्याने, तत्र हन्यते बध्यते च, मार्यतामिति च वध्यो निष्काशितः, तन्त्र भूतिको नामेन्द्रजालिकः, तेन स्वामी कुण्डग्रामे दृष्टः, तदा स मोचयति, कथयति च-यथैष सिद्धार्थराजपुत्रो, मुक्तः क्षामितश्च, क्षुल्लको मार्गितः, न दृष्टः, ज्ञातं यथा तस्य |देव उपसर्ग करोति । ततो भगवान मोसलिं गतः, तत्रापि बहिः प्रतिमया स्थितः, तत्रापि स देवः चलकरूपं विकुय सन्धिमार्ग शोधयति प्रतिलिखति च, | स्वामिनः पावे सर्वाण्युपकरणानि विकुर्वति, तदा स क्षुल्लको गृहीतः, त्वं कथमत्र शोधयसि ?, कथयति-मम धर्माचार्यः रात्रौ मा कण्टका भाहिषुः इति स
सुखं रात्रौ खात्रं खनिष्यति, स क ?, कथिते गता दृष्टः स्वामी, तानि च परितः पर्यन्ते पश्यन्ति, गृहीत आनीतः, तत्र सुमागधो नाम राष्ट्रिकः पितृमित्रं भगवतः ४ समोचयति, ततः स्वामी तोसली
॥२१९॥
dan Educa
For Personal & Private Use Only
www.jainelibrary.org