SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ गओ, तत्थवि तहेव गहिओ, नधर-उक्कलंबिजिउमाढत्तो, तत्थ से रजू छिण्णो, एवं सत्त वारा छिण्णो, ताहे सिद्धं तोस-18 लियस्स खत्तियस्स, सो भणति-मुयह एस अचोरो निद्दोसो, तं खुड्डयं मग्गह, मग्गिजंतो न दीसइ, नायं जहा देवोत्तिसिहत्थपुरे तेणेत्ति कोसिओआसवाणिओ मोक्खो। वयगाम हिंडणेसण बिइयदिणे बेइ उवसंतो॥५११॥ | ततो सामी सिद्धत्थपुरं गतो, तत्थवि तेण तहा कयं जहा तेणोति गहिओ, तत्थ कोसिओ नाम अस्सवाणियओ, तेण कुंडपुरे सामी दिहिलओ, तेण मोयाविओ। ततो सामी वयगामंति गोउलं गओ, तत्थ य तदिवसं छणो, सवत्थ परमण्णं उवक्खडियं, चिरं च तस्स देवस्स ठियस्स उवसग्गे काउं सागी चिंतेइ-गया छम्मासा, सो गतोत्ति अतिगओ |जाव असणाओ करेति, ततो सामी उवउत्तो पासति, ताहे अद्धहिंडिए नियत्तो, बाहिं पडिमं ठिओ, सो य सामि ओहिणा आभोएति-किं भग्गपरिणामो न वत्ति ?, ताहे सामी तहेव सुद्धपरिणामो, ताहे द8 आउट्टो, न तीरइ खोभेउं, जो गतः, तत्रापि तथैव गृहीतः नवरं उल्लम्बयितुमारब्धः, तत्र तस्य रजुश्छिन्ना, एवं सप्त वारांश्छिन्ना, तदा शिष्टं तोसकिकाय क्षत्रियाय, स भणति-मुञ्चतः एषोऽचोरो निर्दोषः, तं क्षुल्लक मार्गयत, माग्यमाणो न दृश्यते, ज्ञातं यथा देव इति । ततः स्वामी सिद्धार्थपुरं गतः, तत्रापि तेन तथा कृतं यथा स्तेन इति गृहीतः, तत्र कौशिकनामा अश्ववणिक्, तेन कुण्डपुरे स्वामी दृष्टः, तेन मोचितः । ततः स्वामी वजनाममिति गोकुलं गतः, तत्र च तस्मिन् दिवसे क्षणः, सर्वत्र परमानमुपस्कृतं, तस्मिन् देवे च चिरमुपसर्गान्कृत्वा स्थिते स्वामी चिन्तयति-गताः षण्मासाः स गत इति अतिगतो यावदनेषणाः करोति, ततः स्वाग्युपयुक्त पश्यति, तदाऽर्धहिणियतो निर्गतः, बहिः प्रतिमया स्थितः, स च स्वामिनमवधिनाऽऽभोगयति-किं भग्नपरिणामो नवेति, तदा स्वामी तथैष शुद्धपरिणामः, तदा ट्वाऽऽवृत्तः, न शक्यते क्षोभयितुं, य:. *तस्थवि प्र.. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy