________________
आवश्यक
हारिभद्री यवृत्तिः विभागः।
॥२२०॥
ASUSRUSSISSISSIUS
छहिं मासेहिं न चलिओ एस दीहेणावि कालेण न सक्का चालेउं, ताहे पादेसु पडिओ भणति-सच्चं जं सको भणति, सवं खामेइ-भगवं ! अहं भग्गपतिण्णो तुम्हे समत्तपतिण्णावचह हिंडह न करेमि किंचि इच्छा न किंचि वत्तव्यो । तत्थेव वच्छवाली थेरी परमन्नवसुहारा ॥१२॥ छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं । दळूण वयग्गामे वंदिय वीरं पडिनियत्तो॥५१३ ॥ __ जाह एत्ताहे अतीह न करेमि उवसर्ग, सामी भणति-भो संगमय! नाहं कस्सइ वत्तबो, इच्छाए अतीमि वा णवा, ताहे सामी बितियदिवसे तत्थेव गोउले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ,ततो पंच दिवाणि पाउन्भूयाणि, एंगे भणंति-जहा तद्दिवसं खीरं न लद्धं ततो वितियदिवसे ऊहारेऊण उवक्खडियं तेण पडिलाभिओ। इओ य सोहम्मे कप्पे सवे देवा तदिवसं ओबिग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सक्को तं दठ्ठण परंमुहो ठिओ, भणइ
॥२२०॥
| पद्भिर्मासैनै चलित एप दीवेणापि कालेन न शक्यश्चालयितुं, तदा पादयोः पतितो भणति-सत्यं यच्छको भणति, सर्व क्षमयति-भगवन्तः ! अहं |भमप्रतिज्ञो यूयं समाप्तप्रतिज्ञाः । याताऽधुनाटत न करोम्युपसर्ग, स्वामी भणति-भोः संगमक ! नाहं केनापि वक्तव्य इच्छयाऽटामि वा नवा, तदा स्वामी द्वितीयदिवसे तत्रैव गोकुले हिण्डमानः, वत्सपालिकया स्थविरया पर्युषितेन पायसेन प्रतिलाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतावि, एके भणन्ति-यथा तदिवसा क्षीरेयी न लब्धा ततो द्वितीयदिवसे अवधार्योपस्कृतं तेन प्रतिलाभितः । इतश्च सौधर्मे कल्पे सर्वे देवाः तदिवसं (यावत् ) उद्विममनसस्तिष्ठन्ति, संगमकश्च सौधर्म गतः, तत्र शक्रस्तं दृष्ट्वा पराङ्मुखः स्थितो भणति * पडिलाभिओ इति पर्यन्तं न प्र..
Jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org