________________
भरहो सबिड्डीए भगवंतं वंदिउ पयट्टो, मरुदेवीसामिणी य भगवंते पवइए भरहरजसिरिं पासिऊण भणियाइआ-मम |पुत्तस्स एरिसी रजसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उबेयं करियाइआ, भरहस्स तित्थक-| |रविभूई वण्णेतस्सवि न पत्तिजियाइआ, पुत्तसोगेण य से किल झामलं चक्खं जायं रुयंतीए, तो भरहेण गच्छंतेण| |विण्णत्ता-अम्मो ! एहि, जेण भगवओ विभूइं दंसेमि । ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गयणमंडलं सुरसमूहेण विमाणारूढेणोत्तरंतेण विरायंतधयवर्ड पहयदेवदुंदुहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पेच्छ जइ एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइच्छत्तं पासंतीए चेव | केवलमुप्पण्णं । अण्णे भणंति-भगवओ धम्मकहासई सुणंतीए । तत्कालं च से खुट्टमाउगं, ततो सिद्धा, इह भारहोस|प्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, सरीरं च खीरोदे छुढं, भगवं च समवसरणमझत्थो सदेवमणुयासुराए
भरतः सर्वा भगवन्तं वन्दितुं प्रवृत्तः, मरुदेवीस्वामिनी च भगवति प्रव्रजिते भरतराज्यश्रियं दृष्ट्वा भणितवती-मम पुत्रस्येदशी राज्यश्रीरभवत् , | साम्प्रतं स क्षुत्पिपासापरिगतः नग्नो हिण्डत इत्युद्वेगं कृतवती, भरते तीर्थकरविभूतिं वर्णयत्यपि न प्रतीतवती, पुत्रशोकेन च तस्याः किल ध्यामलं चक्षुर्जातं रुदत्याः, तदा भरतेन गच्छता विज्ञप्ता-अम्ब ! एहि, येन भगवतो विभूतिं दर्शयामि । तदा भरतः हस्तिस्कन्धे पुरतः कृत्वा निर्गतः, समवसरणदेशे च गगनमण्डलं सुरसमूहेन विमानारूढेनोत्तरता विराजध्वजपट महतदेवदुन्दुभिनिनादापूरितदिग्मण्डलं दृष्ट्वा भरतो भणितवान्-पश्य यदि ईदृशी ऋद्धिर्मम कोटीशतसहस्रभागेनापि, ततस्तस्या भगवतश्छन्नातिच्छत्रं पश्यन्त्या एवं केवलमुत्पन्नं । अन्ये भणन्ति-भगवतो धर्मकथाशब्दं शृण्वन्त्याः । तत्कालं च तस्याः त्रुटित|मायुः, ततः सिद्धा, इह भरतावसर्पिण्या प्रथमसिद्ध इतिकृत्वा देवैः पूजा कृता, शरीरं च क्षीरोदे क्षिप्त, भगवांश्च समवसरणमध्यस्थः सदेवमनुजासुराया।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org