________________
आवश्यक
|हारिभद्री
यवृत्तिः विभागः१
॥१४९॥
सभाए धर्म कहेइ, तत्थ उसभसेणो नाम भरहपुत्तो पुचवद्धगणहरनामगोत्तो जायसंवेगो पबइओ, बंभी य पवइआ, भरहो सावगो जाओ, सुंदरी पबयंती भरहेण इत्थीरयणं भविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउविहो समणसंघो । ते य तावसा भगवओ नाणमुप्पण्णंति कच्छमहाकच्छवजा भगवओ सगासमागंतूण भवणवइवाणमंतरजोइसियवेमाणियदेवाइण्णं परिसं दहण भगवओ सगासे पवइआ, इत्थ समोसरणे मरीइमाइआ बहवे कुमारा पवइआ । साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाहसंह मरुदेवाइ निग्गओ कहणं पव्वज उसभसेणस्स।बंभीमरीइदिक्खा सुंदरी ओरोहसुअदिक्खा ॥ ३४४॥ |पंच य पुत्तसयाई भरहस्स य सत्त नत्तूअसयाई । सयराहं पव्वइआ तंमि कुमारा समोसरणे ॥३४५॥ भवणवइवाणमंतरजोइसवासी विमाणवासी अ । सविड्डिइ सपरिसा कासी नाणुप्पयामहिमं ॥३४६॥ दण कीरमाणिं महिमं देवेहि खत्तिओ मरिई। सम्मत्तलद्धबुद्धी धम्मं सोऊण पव्वइओ ॥ ३४७॥ व्याख्या-'कथनं' धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा । तथा 'नप्तशतानीति' पौत्रकशतानि । तथा
॥१४९॥
सभायां धर्म कथयति, तत्र पभसेनो नाम भरतपुत्रः पूर्वबद्धगणधरनामगोत्रः जातसंवेगः प्रवजितः, माझी च प्रवजिता, भरतः श्रावको जातः, सुन्दरी प्रव्रजन्ती भरतेन स्त्रीरवं भविष्यतीति निरुद्धा, सापि श्राविका जाता, एप चतुर्विधः श्रमणसङ्घः। ते च तापसा भगवतो ज्ञानमुत्पन्नमिति कच्छमहाकच्छवर्जा भगवतः सकाशमागत्य भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवाकीणों पर्षदं दृष्टा भगवतः सकाशे प्रबजिताः, अन्न समवसरणे मरीच्यादिका बहवः कुमाराः प्रवजिता:
dan Education International
For Personal & Private Use Only
www.jainelibrary.org