________________
मिगावतीए भणिया सा केणइ कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहइ, मियावतीवि तं सोऊण महया दुक्खेणाभिभूया,सा चेडगधूया अतीव अद्धितिं पगया,राया य आगओ पुच्छइ, तीए भण्णइ-किं तुज्झ रज्जेणं? मते वा?, एवं सामिस्स एवतियं कालं हिंडंतस्स भिक्खाभिग्गहो न नजइ, न च जाणसि एत्थ विहरंतं, तेण आसासिया-तहा करेमि जहा कल्ले लभइ, ताहे सुगुत्तं अमच्चं सद्दावेइ, अंबाडेइ य-जहा तुमं आगयं सामि न याणसि, अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण-तुभं धम्मसत्थे सबपासंडाण आयारा आगया ते तुमं साह, इमोऽवि भणितो-तुमंपि बुद्धिवलिओ साह, ते भणंति-बहवे अभिग्गहा,ण णजंति को अभिप्पाओ?, दवजुत्ते खेत्तजुते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पाणेसणाओ, ताहे रण्णा सबत्थ संदिहाओ लोगे, तेणवि परलोयकंखिणा कयाओ, सामी आगतो, न य तेहिं सबेहिं पयारेहिं गेण्हइ, एवं च ताव एयं । इओ य सयाणिओ चंपं
MROSAROKARSEXXXK
मृगावत्या भणिता सा केनचित्कारणेनागता, सा तमुल्लापं श्रुत्वा मृगावतीं कथयति, मृगावत्यपि तं श्रुत्वा महता दुःखेनाभिभूता, सा चेटकदुहिताऽतीवा धृति प्रगता, राजा चागतः पृच्छति, तया भण्यते-किं तव राज्येन मया वा?, एवं स्वामिन एतावन्तं कालं हिण्डमानस्य भिक्षाभिग्रहो न ज्ञायते, न च जानास्यत्र विहरन्तं, तेनाश्वासिता-तथा करिष्यामि यथा कल्ये लभते, तदा सुगुप्तममात्यं शब्दयति उपलभते च-यथा त्वमागतं स्वामिनं न जानासि, अद्य किलचतुर्थों मासो हिण्डमानस्य, तदा तत्ववादी शब्दितः, तदा स पृष्टः शतानीकेन-तव धर्मशास्त्रे सर्वपापण्डानामाचारा आगतास्तान् त्वं कथय, अयमपि भणितः-स्वमपि बुद्धिबली कथय, तौ भणतः-बहवोऽभिग्रहाः, न ज्ञायते कोऽभिप्रायः, द्रव्ययुक्तः क्षेत्रयुक्तः कालयुक्तो भावयुक्तः सप्त पिण्डैषणाः सप्त पानैषणाः, तदा राज्ञा सर्वत्र संदिष्टा लोके, तेनापि परलोककाविणा कृताः, स्वाम्यागतः, न च तैः सर्वैः प्रकारैगुलाति, एवं च तावदेतत् । इतश्च शतानीकश्चम्पां
Jain Education International
For Personal & Private Use Only
M
msinelibrary.org