SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आवश्यक EME हारिभद्रीयवृत्तिः विभागा१ ॥२२३॥ - पहाविओ, दधिवाहणं गेण्हामि, नावाकडएणं गतो एगाते रत्तीते, अचिंतिया नगरी वेढिया, तत्थ दहिवाहणो पलाओ, रण्णा य जग्गहो घोसिओ, एवं जग्गहे घुढे दहिवाहणस्स रण्णो धारिणी देवी,तीसे धूया वसुमती, सा सह धूयाए एगेण होडिएण गहिया, राया य निग्गओ, सो होडिओ भणति-एसा मे भज्जा, एयं च दारियं विक्केणिसं, (ग्रं५५००)सा तेण मणोमाणसिएण दुखेण एसा मम धूया ण णजइ किं पाविहितित्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता जाया-दुह मे भणियं-महिला ममं होहित्ति, एतं धूयं से ण भणामि, मा एसावि मरिहित्ति, ता मे मोल्लंपि ण होहित्ति ताहे तेण अणुयत्तंतेण आणिया विवणीए उड्डिया, धणावहेण दिहा, अणलंकियलावण्णा अवस्सं रण्णो ईसरस्स वा एसा धूया, मा आवई पावउत्ति, जत्तियं सो भणइ तत्तिएण मोल्लेण गहिया, वरं तेण समं मम तमि नगरे आगमणं गमणं च होहितित्ति, णीया णिययघरं, कासि तुमति पुच्छिया, न साहइ, पच्छा तेण धूयत्ति गहिया, एवं सा ण्हाविया, मूलावि % ॥२२॥ प्रधावितः, दधिवाहनं गृहामि, नौकटकेन गत एकया राज्या, अचिन्तिता वेष्टिता नगरी, तत्र दधिवाहनो राजा पलायितः, राज्ञा च यो घोषितः, एवं यद्हे घुष्टे दधिवाहनस्य राज्ञो धारिणी देवी, तस्याः पुत्री वसुमती, सा सह दुहित्रा एकेन नाविकेन गृहीता, राजा च निर्गतः, स नाविको भणति-एषा मे भायाँ, ४|| एतां च बालिका विशेष्ये, सा तेन मनोमानसिकेन दुःखेन एपा मम दुहिता न ज्ञायते किं प्राप्स्यतीति इत्यन्तरेव कालगता, पश्चात्तस्य नाविकस्य चिन्ता जाता-I दुष्ठु मया भणितं-महिला मम भविष्यतीति, एतां दुहितरं तस्या न भणामि, मा एषापि मृतेति, ततो मे मूल्यमपि न भविष्यतीति, तदा तेनानुवर्षयता मानीता विपण्यामूर्षीकृता, धनावहेन दृष्टा, भनलकृतलावण्याऽवश्यं राज्ञ ईश्वरस्य वैषा दुहिता, मा आपदः प्रापदिति, यावत्स भणति तावता मूल्येन गृहीता, वरं तेन समं मम तस्मिन्नगरे भागमनं गमनं च भविष्यतीति, नीता निजगृहं, कासि स्वमिति पृष्टा, न कथयति, पश्चात्तेन दुहितेति गृहीता, एवं सा अपिता, मूलाऽपि Jain Educatiotrimonal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy