SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ CRORUOSAS तेण भणिया-एस तुज्झ धूया, एवं सा तत्थ जहा नियघरं तहा सुहंसुहेण अच्छति, ताएवि सो सदासपरियणो लोगो सीलेणं विणएण य सबो अप्पण्णिजओ कओ, ताहे ताणि सवाणि भणति-अहो इमा सीलचंदणत्ति, ताहे से बितियं नाम जायं-चंदणत्ति, एवं वच्चति कालो, ताए य घरणीए अवमाणो जायति, मच्छरिजइ य, को जाणति ? कयाति एस एयं पडिवजेजा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव दीहा रमणिजा किण्हा य, सो सेट्ठी मज्झण्हे जणविरहिए आगओ, जाव नत्थी कोइ जो पादे सोहेति, ताहे सा पाणियं गहाय निग्गया, तेण वारिया, सा मड्डाए पधाविया, ताहे धोवंतीए वाला बद्धेल्लया छुट्टा, मा चिक्खिल्ले पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेण धरिया, बद्धा य, मूला य ओलोयणवरगया पेच्छइ, तीए णायं-विणासियं कज, जइ एयं किहवि परिणेइ तो ममं एस नत्थि, जाव तरुणओ वाही ताव तिगिच्छामित्ति सिडिंमि निग्गए ताए ण्हावियं सहावेत्ता बोडाविया, नियलेहिं बद्धा, पिडिया तेन भणिता-एषा तव दुहिता, एवं सा तत्र यथा निजगृहे तथा सुखसुखेन तिष्ठति, तयापि स सदासपरिजनो लोकः शीलेन विनयेन च सर्व आत्मीयः कृतः, तदा ते सर्वे मनुष्या भणन्ति-अहो इयं शीलचन्दनेति, तदा तस्या द्वितीयं नाम जातं चन्दनेति, एवं ब्रजति कालः, तया च गृहिण्या अपमानो जायते, मत्सरायते च, को जानाति ? कदाचिदेष एता प्रतिपद्येत, तदाऽहं गृहस्यास्वामिनी भविष्यामि, तस्याश्च वाला अतीव दीर्घा रमणीयाः कृष्णाश्च, स श्रेष्ठी मध्यावे जनविरहिते आगतः, यावनास्ति कोऽपि यः पादौ शोधयति, तदा सा पानीयं गृहीत्वा निर्गता, तेन वारिता, सा बलात् प्रधाविता, तदा प्रक्षालयन्त्या वाला बद्धाश्छुटिताः, मा कर्दमे पप्तन् (इति) तस्य हस्ते लीलाकाष्ठं तेन ताः बद्धाश्च, मूला चावलोकनवरगता प्रेक्षते, तया ज्ञातंविनष्ट कार्य, यदि एतां कथमपि परिणेष्यति तदा ममैप नास्ति, यावत्तरुणो व्याधिस्तावञ्चिकित्सामि इति श्रेष्ठिनि निर्गते तया नापितं शब्दयित्वा मुण्डिता, निगडैर्बद्धा, पिहिता. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy