SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२२४॥ ये, वारिओ णाए परिजणो-जो साहइ वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोढूणं बाहिरि कुँहंडिया, सो कमेण आगओ पुच्छइ - कहिं चंदणा ?, न कोइवि साहइ भयेण, सो जाणति - नूणं रमति उवरिं वा, एवं रार्तिपि पुच्छिया, जाणति-सा सुत्ता नूणं, वितियदिवसेऽवि सा न दिट्ठा, ततिय दिवसे घेणं पुच्छइ - साहह मा भे मारेह, ताहे | थेरदासी एक्का, सा चिंतेइ - किं मे जीविएण ?, सा जीवउ वराई, ताए कहियं अमुयघरे, तेण उग्धाडिया, छुहाहयं पिच्छित्ता कूरं पमग्गितो, जाव समावत्तीए नत्थि ताहे कुम्मासा दिट्ठा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदावेमि, ताहे सा हत्थिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकएहिं हिययब्भंतरओ रोवति, सामी य अतियओ, ताए चिंतियं - सामिस्स देमि, मम एवं अहम्मफलं, भणति-भगवं ! कप्पइ ?, सामिणा पाणी पसारिओ, चउबिहोऽवि पुण्णो अभिग्गहो, पंच दिद्याणि, ते वाला तयवत्था चेव जाया, ताणिऽवि से नियलाणि फुट्टणि १ च, वारितोऽनया परिजनः यः कथयति वणिजः स मम नास्ति, तदा स प्रेरितः (भीतः), तां गृहे शिवा कोष्ठागारो मुद्रितः, स क्रमेणागतः पृच्छति क चन्दना ?, न कोऽपि कथयति भयेन स जानाति नूनं रमते उपरि वा, एवं रात्रावपि पृष्टा, जानाति सा सुप्ता नूनं द्वितीयदिवसेऽपि सा न दृष्टा, तृतीये दिवसे धनं पृच्छति कथयत मा यूयं मारयत तदा स्थविरदास्येका, सा चिन्तयति किं मम जीवितेन ?, सा जीवतु वराकी, तथा कथितम्-अमुकस्मिन् गृहे, तेनोदुद्घाटितं, क्षुधाहतां प्रेक्ष्य कूरः प्रमार्गितः, यावत्समापस्या नास्ति तदा कुल्माषा दृष्टाः, तस्यै तान् सूर्यकोणे दस्वा लोहकारगृहं गतो यन्निगडान् छेदयामि, तदा सा हस्तिनी यथा कुलं संस्मर्तुमारब्धा देहलीं विष्कभ्य, तेषु पुरस्कृतेषु हृदयाभ्यन्तरे रोदिति - स्वामी चातिगतः, तथा चिन्तितं स्वामिने ददामि ममैतदधर्मफलं, भणति भगवन् ! कल्पते ?, स्वामिना पाणिः प्रसारितः, चतुर्विधोऽपि पूर्णोऽभिग्रहः, पञ्च दिव्यानि ते वालास्तदवस्था एव जाताः, तस्या निगडे अपि ते स्फुटिते * कुडुम्बिया प्र० + परियणं प्र०. Jain Educational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥२२४॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy