SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ सोवणियाणि नेउराणि जायाणि, देवेहि य सबालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सबओ उग्घुटुं-केण पुण पुण्णमंतेण अज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा ?, तेण से कहियं-जहेसा दहिवाहणरण्णो दुहिया, मियावती भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ. जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ-मम पिउणो, ताहे सेठिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवद्दति । छम्मासा तया पंचहिं दिवसेहिं ऊणा जदिवसं सामिणा भिक्खा लद्धा। सा मूला लोगेणं अंबाडिया हीलिया य । सौवणे नूपुरे जाते, देवश्च सर्वालङ्कारा कृता, शक्रो देवराज आगतः, वसुधाराऽधत्रयोदशहिरण्यकोटयः पतिताः, कोशाम्ब्यां च सर्वत्रोधुष्टं, केन पुनः पुण्यमताऽद्य स्वामी प्रतिलम्भितः, तदा राजा सान्तःपुरपरिजन आगतः, तदा तन्त्र संपुलो नाम दधिवाहनस्य कचकी, स बद्धाऽऽनीतस्तेन सा ज्ञाता, | ततः स पदोः पतित्वा प्ररुण्णः, राजा पृच्छति-कैषा?, तेन तस्मै कथितं-यथैषा दधिवाहनस्य राज्ञो दुहिता, मृगावती भणति-मम भगिनीदुहितेति, अमात्योऽपि सपत्नीक आगतः स्वामिनं वन्दते, स्वाम्यपि निर्गतः, तदा राजा तां वसुधारां ग्रहीतुमारब्धः, शक्रेण वारितः, यसै एषा ददाति तस्याभवति, सा पृष्टा भणतिमम पितुः, तदा श्रेष्ठिना गृहीतं । तदा शक्रेण शतानीको भणितः-एषा चरमशरीरा एतां संगोपय यावत्स्वामिनो ज्ञानमुत्पद्यते, एषा (स्वामिनः) प्रथम| शिष्या, तदा कन्यान्तःपुरे क्षिप्ता संवर्धते । षण्मासास्तदा पञ्चभिर्दिवसैरूना यद्दिवसे स्वामिना भिक्षा लब्धा । सा मूला लोकेन तिरस्कृता हीलिता च ।। Jain Education International For Personal & Private Use Only M ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy