SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ | हारिभद्री यवृत्तिः विभाग:१ आवश्यक-दसत्तो सुमंगलाए सणकुमार सुछेत्त एइ माहिंदो। पालग वाइलवणिए अमंगलं अप्पणो असिणा ॥५२२ ॥ ॥२२५॥ __सामी ततो निग्गंतूण सुमंगलं नाम गामो तहिं गओ, तत्थ सणकुमारो एइ, वंदति पुच्छति य । ततो भगवं सुच्छित्तं गओ, तत्थ माहिंदो पियं पुच्छओ एइ । ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, अमंगलन्तिकाऊण असिं गहाय पहाविओ एयस्स फलउत्ति, तत्थ सिद्धत्थेण सहत्थेण सीसं छिण्णं चंपा वासावासं जक्खिदे साइदत्तपुच्छा य । वागरणदुहपएसण पञ्चक्खाणे य दुविहे उ ॥५२३ ॥ ततो स्वामी चंपं नगरि गओ, तत्थ सातिदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पजुवासंति, चत्तारिवि मासे पूर्व करेंति रत्तिं रत्तिं, ताहे सो चिंतेइ-कि जाणति एसतो देवा महंति, ताहे विन्नासणानिमित्तं पुच्छइ-को ह्यात्मा?, भगवानाह-योऽहमित्य'भिमन्यते, स कीदृशः ?, स्वामी ततो निर्गत्य सुमङ्गलं नाम प्रामः तत्र गतः, तत्र सनत्कुमार याति, वन्दते पृच्छति च । ततो भगवान् सुक्षेत्रं गतः, तत्र माहेन्द्रः प्रिय| पृच्छक आयाति । ततः स्वामी पालकं नाम ग्रामं गतः, तत्र वातबलो नाम वणिकूयान्नायै प्रधावितः,अमङ्गलमितिकृत्वाऽसिं गृहीत्वा प्रधावितः एतस्य फलत्विति |तन्त्र सिद्धार्थेन स्वहस्तेन शीर्ष छिन्नम् । २ ततः स्वामी चम्पा नगरी गतः, तत्र स्वातिदत्तब्राह्मणस्य अग्निहोत्रशालायां वसतिमुपागतः, तत्र चतुर्मासी क्षपयति, | तत्र पूर्णभद्रमाणिभद्रौ द्वौ यक्षौ रात्री पर्युपासाते, चतुरोऽपि मासान् पूजां कुरुतो रात्रौ रात्रौ, तदा स चिन्तयति-किं जानाति एषकः (यत् ) देवौ महयतः, तदा विविदिषानिमित्तं पृच्छति। * सुमंगल सणंकुमार सुछेत्ताए य एड माहिदो प्र.. + अनुपलब्धे.. स्विसंवेदनसिद्ध इन्द्रियगोचरातीतत्वात् ॥२२५॥ dalt Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy