SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मोऽसौ किं तत् ? सूक्ष्मम्, यन्न गृह्णीमः, ननु शब्दगन्धानिलाः, नैतेि, इन्द्रियग्राह्यास्तेन, ग्रहणमात्मा, ननु ग्राहयिता स । किं भंते ! पदेसणयं ? किं पच्चक्खाणं ?, भगवानाह - सादिदत्ता ! दुविहं-पदेसणगं धम्मियं अधम्मियं च । पदेसणं नाम उवएसो । पञ्चक्खाणेऽवि दुविहे मूलगुणपच्चक्खाणे उत्तरगुणपश्चक्खाणे य । एएहिं पएहिं तस्स उवगतं । भगवं ततो निग्गओ जंभियगामे नाणस्स उप्पया वागरेइ देविंदो । मिंढियगामे चमरो वंदण पियपुच्छणं कुणइ ॥ ५२४ ॥ भियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ - जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पज्जिहिति । ततो सामी मिंढियागामं गओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो ।छम्माणि गोव कडसल पवेसणं मज्झिमाएँ पावाए । खरओ विज्जो सिद्धत्थ वाणियओनीहरावे ।। ५२५ ।। तो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छड्डेऊण गामे पविडो, १ किं भदन्त ! प्रदेशनम् ? किं प्रत्याख्यानम् ?, भगवानाह - स्वातिदत्त ! द्विविधं प्रदेशनं - धार्मिकमधार्मिकं च । प्रदेशनं नाम उपदेशः । प्रत्याख्यानमपि द्विविधं मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च । एतैः पदैरुपगतं तस्य (ज्ञानीति ) । ततो भगवान्निर्गतः । २ जृम्भिकाग्रामं गतः, तत्र शक्र आगतः, वन्दित्वा नाव्यविधिमुपदर्थं व्यागृणोति यथेयद्भिर्दिवसैः केवलज्ञानमुत्पत्स्यते । ततः स्वामी मिण्डिकाग्रामं गतः, तत्र चमरो वन्दकः प्रियप्रच्छकश्वायाति, वन्दित्वा पृष्ट्वा च प्रतिगतः । ३ ततो भगवान् षण्माणीं नाम ग्रामं गतः, तस्माद्वहिः प्रतिमया स्थितः, तत्र स्वामिसमीपे गोपो बलीवर्दी त्यक्त्वा ग्रामं प्रविष्टः, * इन्द्रियाणां सूक्ष्मो न विषयः + इन्द्रियातिक्रान्तार्थादृष्टेः । यन्न ज्ञायते + चक्षुषा न दृश्यन्ते इति । अन्येन्द्रियैरुपलब्धेः $ ग्राहक इन्द्रियापरपर्यायः ६ इन्द्रियाणां पदार्थ ग्राहकः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy