________________
आवश्यक
॥२२६॥
दोहणाणि काऊण निग्गओ, ते य गोणा अडवि पविठ्ठा चरियबगस्स कजे, ताहे सो आगतो पुच्छति-देवजग ! कहिं ते हारिभद्रीबइल्ला ?, भगवं मोणेण अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा |
यवृत्तिः
विभागः१ इमेण, जाव दोन्निवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति । केइ भणंति-एक्का चेव जाव इयरेणी कण्णेण निग्गता ताहे भग्गा ।-कण्णेसु त तत्तं गोवस्स कयं तिविट्ठणा रण्णा । कण्णेसु वद्धमाणस्स तेण छूढा कडसलाया ॥१॥ भगवतो तद्दारवेयणीयं कम्म उदिण्णं । ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स | घरं भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेजो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति थुणति य, वेजो तित्थगरं पासिऊण भणति-अहो भगवं सबलक्खणसंपुण्णो किं पुण ससल्लो, ततो सो वाणियओ संभंतो भणति-पलोएहि कहिं सल्लो?, तेण पलोएतेण दिह्रो कण्णेसु, तेण वाणियएण भण्णइ-णीणेहि एयं | दोहनानि कृत्वा निर्गतः, तौ च बलीवदौ अटवीं प्रविष्टौ चरणस्य कार्याय, तदा स आगतः पृच्छति-देवायक ! क तौ बलीवदौं ?, भगवान् मौनेन तिष्ठति तदा सपरिकुपितः भगवतः कर्णयोः कटशलाके क्षिपति, एकाऽनेन कर्णेन एकाऽनेन, यावद्वे अपि मीलिते तदा मूले भग्ने, मा कश्चिदुत्खनीरिति । केचिद्भणन्तिएकैव यावदितरेण कर्णेन निर्गता तदा भन्ना।-कर्णयोः तप्तं त्रपुर्गोपस्य कृतं त्रिपृष्ठेन राज्ञा । कर्णयोर्वर्धमानस्य तेन क्षिप्ते कटशलाकिके ॥१॥ भगवतस्तद्वारा
॥२२६॥ वेदनीयं कर्मोदीणें । ततः स्वामी मध्यमां गतः, तत्र सिद्धार्थो नाम वणिक्, तस्य गृहे भगवानतिगतः, तस्य च मित्रं खरको नाम वैद्यः, तौ द्वावपि सिद्धार्थगृहे तिष्ठतः, स्वामी भिक्षायै प्रविष्टः, वणिक् वन्दते स्तौति च, वैद्यस्तीर्थकर दृष्ट्वा भणति-अहो भगवान् सर्वलक्षणसंपूर्णः किं पुनः सशल्यः, ततः स वणिक् संभ्रान्तो भणति-प्रलोकय क शल्यं ?, तेन प्रलोकयता दृष्टं कर्णयोः, तेन वणिजा भण्यते-व्यपनय एतत्
Jain Education International
For Personal & Private Use Only
Naw.jainelibrary.org