SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ महातवस्सिस्स पुण्णं होहितित्ति, तववि मज्झवि, भणति - निष्पडिकम्मो भगवं नेच्छति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठिओ, ते ओसहाणि गहाय गया, तत्थ भगवं तेलदोणीए निवज्जाविओ मक्खिओ य, पच्छा बहुए हिं मणूसेहिं जंतिओ अतो य, पच्छा संडासतेण गहाय कड्डियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु य अंछिजंतिसु भगवता आरसियं, ते य मणूसे उप्पाडित्ता उडिओ, महाभेरवं उज्जाणं तत्थ जायं, देवकुलं च, पच्छा संरोहणं ओसहं दिनं, जेण ताहे चेव पउणो, ताहे वंदित्ता खामेत्ता य गया । सबेसु किर उवसग्गेसु कयरे दुबिसहा ?, उच्यते, कडपूयणासीयं कालचक्कं एयं चैव सल्लं निक्कड्किज्जंतं, अहवा - जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण उवरि कालचकं उक्कोसगाण उवरिं समुद्धरणं । एवं गोवेणारद्धा उवसग्गा गोवेण चैव निट्ठिता । गोवो अहो सत्तमिं पुढविं गओ । खरतो सिद्धत्थो य देवलोगं तिद्यमवि उदीरयंता सुद्धभावा । गता उपसर्गाः । - १ महातपस्विनः पुण्यं भविष्यतीति, तवापि ममापि, भणति - निष्प्रतिकर्मा भगवानेच्छति, तदा प्रतिचारितो यावद्दृष्ट उद्याने प्रतिमया स्थितः, तावौषधानि गृहीत्वा गतौ, तत्र भगवान् तैलद्रोण्यां निमज्जितः प्रक्षितश्च, पञ्चाद् बहुभिर्मनुष्यैर्यन्त्रित भक्रान्तश्च पश्चात्संदंशकेन गृहीत्वा कर्षिते, तत्र सरुधिरे शलाके आकृष्टे, तयोश्चाकृष्यमाणयोर्भगवताऽऽरसितं, तांश्च मनुष्यानुत्पाव्योत्थितः, महाभैरवमुद्यानं तत्र जातं, देवकुलं च, पश्चात्संरोहणमौषधं दत्तं येन तदैव प्रगुणः, तदा वन्दित्वा क्षमयित्वा च गतौ । सर्वेषु किलोपसर्गेषु कतरे दुर्विषहाः ?, उच्यते, कटपूतनाशीतं कालचक्रमेतदेव शल्यं निकृष्यमाणम्, अथवा जघन्यानामुपरि कटपूतनाशीतं मध्यमानामुपरि कालचक्रमुत्कृष्टानामुपरि शल्योद्धरणम् । एवं गोपेनारब्धा उपसर्गा गोपेनैव निष्ठिताः । गोपोऽधः सप्तमीं पृथिवीं गतः । खरकः सिद्धार्थश्च देवलोकं गतौ तीव्रामपि ( वेदनां ) उदीरयन्तौ शुद्धभावौ । Jain Education International For Personal & Private Use Only www.ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy