SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ हारिभद्रीयवृत्तिः विभागः१ ॥२२७॥ ESSASSASSASSICS -जंभिय बहि उजुवालिय तीर वियावत्त सामसालअहे। छद्रेणुक्कुडुयस्स उ उप्पण्णं केवलं जाणं ॥५२६ ॥ ततो सामी जंभियगाम गओ, तस्स बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावत्तं नाम अव्यक्तमित्यर्थः, |भिन्नपडियं अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिले कूले सामागस्स गाहावतिस्स कठुकरणसि, कट्ठकरणं नाम छत्तं, सालपायवस्स अहे उक्छुडुगणिसेज्जाए गोदोहियाए आयावणाते आयावेमाणस्स छडेणं भत्तेणं अपाणएणं वइसाह. सुद्धदसमीए हत्थुत्तराहिं नक्खत्तेणं जोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पोरुसीए पमाणपत्ताए झाणंतरियाए वट्टमाणस्स एकत्तवियकं वोलीणस्स सुहुमकिरियं अणियहि अप्पत्तस्स केवल वरणाणदंसणं समुप्पण्णं । तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराह जो य तवो अणुचिण्णो वीरवरेणं महाणुभावेणं । छउमत्थकालियाए अहक्कम कित्सइस्सामि ॥२७॥ | व्याख्या-यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम-येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ॥ ५२७ ॥ तच्चेदम् ॥२२७॥ १ततः स्वामी जम्भिकाप्रामं गतः, तसावहिः वैयावृत्यस्य चैत्यस्यादसामन्ते, भिन्नपतितमप्रकटम् , ऋजुवालुकाया नचास्तीरे औत्तरये कूले श्यामाकख ४॥ | गृहपतेः क्षेत्रे (काष्ठकरणं नाम क्षेत्रम् ), शालपादपस्याध उस्कटुकया निषद्यया गोदोहिकयाऽऽतापनयाऽऽतापयतः षष्ठेन भक्केनापानकेन वैशाखशुक्छदशम्य । हस्तोत्तराभिनक्षत्रेण योगमुपागते प्राचीनगामिन्यां छायायामभिनिर्वृत्तायां पौरुष्यां प्रमाणप्राप्तायां ध्यानान्तरिकायां वर्तमानस एकत्ववितकै व्यतिमान्तस्य% सूक्ष्मक्रियमनिवृत्ति अप्रासस्य केवलवरज्ञानदर्शनं समुत्पन्नम् । Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy