________________
भावश्यक देवओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दास-IN
| हारिभद्रीत्तणं पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अट्ठमभत्तिया, एवं कप्पति सेसं न कप्पति, एवं घेत्तूण कोसंबीए अच्छति, ॥२२२॥
यवृत्तिः दिवसे दिवसे भिक्खायरियं च फासेइ,किं निमित्तं, बावीसं परीसहा भिक्खायरियाए उइजंति,एवं चत्तारि मासे कोसंबीए विभागः१ हिंडंतस्सत्ति । ताहे नंदाए घरमणुप्पविठो, ताहे सामी णाओ, ताहे परेण आदरेण भिक्खा णीणिया, सामी निग्गओ, सा अधिति पगया,ताओ दासीओ भणंति-एस देवज्जओ दिवसे दिवसे एत्थ एइ,ताहे ताए नायं-नूर्ण भगवओ अभिग्गहो:
कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमच्चो आगओ, ताहे सो भणति-किं अधितिं करेसि !, ताए कहियं, * भणति-किं अम्ह अमच्चत्तणेणं, एवच्चिरं कालं सामी भिक्खं न लहइ, किं च ते विन्नाणेणं ?, जइ एयं अभिग्गहं न *
याणसि, तेण सा आसासिया, कल्ले समाणे दिवसे जहा लहइ तहा करेमि। एयाए कहाए वट्टमाणीए विजयानाम पडिहारी
| द्रव्यतः कुल्माषाः सूर्पकोणेन, क्षेत्रतः देहली विष्कभ्य, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो यथा राजसुता दासत्वं प्राप्ता निगढबद्धा मुण्डितशिराःDil
रुदन्ती अष्टमभक्तिका, एवं कल्पते शेषं न कल्पते, एवं गृहीत्वा कोशाम्ब्यां तिष्ठति, दिवसे दिवसे मिक्षाचयाँ च स्पृशति, किं निमित्तम् द्वाविंशतिः परीपहा DI भिक्षाचर्यायामुदीर्यन्ते, एवं चत्वारो मासाः कोशाम्ब्यां हिण्डमानस्येति । तदा नन्दाया गृहमनुप्रविष्टः, तदा स्वामी ज्ञातः, तदा परेणादरेण भिक्षा आनीता, II
स्वामी निर्गतः, साऽति प्रगता, ता दास्यो भणन्ति-एष देवार्यों दिवसे दिवसेऽत्रायाति, तदा तया ज्ञातं-नूनं भगवतोऽभिग्रहः कश्चित् , ततो नितरां चैवा-16 तिर्जाता, सुगुप्तश्चामात्य आगतः, तदा स भणति-किमतिं करोषि?, तया कथितं, भणति-किमस्माकममात्यत्वेन ! इयच्चिर कालं स्वामी मिक्षा न कभते, किं च तव विज्ञानेन, योनमभिग्रहं न जानासि , तेन साऽऽश्वासिता, कल्ये समाने (सति) दिवसे यथा लभते तथा करोमि । एतस्यां कथायां वर्तमानायां विजया नाम प्रतिहारिणी
॥२२२॥
KAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org