SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ASSES OSASUKSUSTESSA सुसुमारपुरं एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्थ माहिंदो नाम खत्तिओ सामि दहण सिंदिकंदयेण आहणामित्ति पहावितो, सिंदी-खजूरी वारण सणंकुमारे नंदीगामे पिउसहा वंदे । मंढियगामे गोवो वित्तासणयं च देविंदो ॥१९॥ एत्थंतरे सणंकुमारो एति, तेण धाडिओ तासिओ य, पियं च पुच्छइ। ततो नंदिगाम गओ, तत्थ गंदी नाम भगवओ पियमित्तो, सो महेइ, ताहे मेंढियं एइ । तत्थ गोवो जहा कुम्मारगामे तहेव सक्केग तासिओ वालरजुएण आहणंतोकोसंबिए सयाणीओ अभिग्गहो पोसबहुल पाडिवई। चाउम्मास मिगावई विजयसुगुत्तो य नंदा य ॥५२०॥ तच्चावाई चंपा दहिवाहण वसुमई विजयनामा । धणवह मूला लोयण संपुल दाणे य पव्वजा ॥ ५२१॥ ___ ततो कोसंबिं गओ, तत्थ सयाणिओ राया, मियावती देवी, तच्चावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, णंदा से भारिया, सा य समणोवासिया, सा य सहित्ति मियावईए वयंसिंदा, तत्थेव नगरे धणावहो सेट्ठी, तस्स मूला भारिया, एवं ते सकम्मसंपउत्ता अच्छंति । तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हइ चउविहं-दवओ ४ सुंसुमारपुरमति, तत्र चमर उत्पतति, यथा प्रज्ञप्तौ, ततो भोगपुरमेति, तत्र माहेन्द्रो नाम क्षत्रियः स्वामिनं दृष्ट्वा सिन्दीकण्ड केन आहन्मीति प्रधावितः, सिन्दी खजूरी । अन्नान्तरे सनत्कुमार आगच्छति, तेन निर्धाटितः नासितश्च,प्रियं पृच्छति । ततो नन्दीग्रामं गतः, तन्त्र नन्दीनामा भगवतः पितृमित्रम् , समहति । तदा मेण्टिकामेति, तत्र गोपो यथा कूारग्रामे तथैव शक्रेण नासितः वालरज्ज्वाऽऽनन् । ततः कोशाम्ब्यां गतः, तत्र शतानीको राजा, मृगावती देवी, तत्त्ववादी नाम धर्मपाठकः, सुगुप्तोऽमात्यो, नन्दा तस्य भार्या, सा च श्रमगोपासिका, सा च श्राद्धीति मृगावत्या वयस्या, तत्रैव नगरे धनावहः | श्रेष्ठी, तस्य मूला भार्या, एवं ते स्वकर्मसंप्रयुक्ता स्तिष्ठन्ति । तत्र स्वामी पौष्ण कृष्णप्रतिपदि इममेतद्रूपममिग्रहमभिगृह्णाति चतुर्विधं द्रव्यतः ४. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy