SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥२२१॥ कैरेइ, सक्को ओहिं पतंजति, जाव पेच्छइ खंदपडिमाए पूर्व कीरमाणं, सामिं णाढायंति, उत्तिष्णो, सा य अलंकिया रहं विलग्गिहितित्ति, ताहे सक्को तं पडिमं अणुपविसिऊण भगवंतेण पट्टिओ, लोगो तुट्ठो भणति - देवो सयमेव विलग्गिहिति, जाव सामिं गंतूण वंदति, ताहे लोगो आउट्टो, एस देवदेवोति महिमं करेइ जाव अच्छिओ कोसंबी चंदसुरोयरणं वाणारसीय सक्को उ । रायगिहे ईसाणो महिला जणओ य धरणो य ॥ ५१७ ॥ ततो सामी कोचिंगतो, तत्थ चंदसूरा सविमाणा महिमं करेंति, पिंयं च पुच्छंति, वाणारसीय सक्को पियं पुच्छइ, रायगिहे ईसाणो पि पुच्छर, मिहिलाए जणगो राया पूयं करेति, धरणो य पियपुच्छओ एइ सालि भूयणंदो चमरुप्पाओ य सुंसुमारपुरे । भोगपुरि सिंदकंदग माहिंदो खत्तिओ कुणति ॥ ५९८ ॥ ततो सामी वेसालिं नगरं गतो, तत्थेक्कारसमो वासारतो, तत्थ भूयाणंदो पियं पुच्छइ नाणं च वागरेइ । ततो सामी १ करोति, शक्रोऽवधि प्रयुनक्ति, यावत्प्रेक्षते स्कन्दप्रतिमायाः पूजां क्रियमाणां, स्वामिनं नाद्रियन्ते, अवतीर्णः सा च अलङ्कृता रथं विलगयिष्यतीति, तदा शक्रस्तां प्रतिमामनुप्रविश्य भगवन्मार्गेण प्रस्थितः, होकस्तुष्टो भणति - देवः स्वयमेव विलगिष्यति यावत्स्वामिनं गत्वा वन्दते, तदा लोक आवृत्तः - एष देवदेव इति महिमानं करोति यावत् स्थितः । ततः स्वामी कौशाम्ब्यां गतः, तत्र सूर्याचन्द्रमसौ सविमानौ महिमानं कुरुतः, प्रियं च पृच्छतः, वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानः प्रियं पृच्छति, मिथिलायां जनको राजा पूजां करोति, धरणश्च प्रियप्रच्छक एति । ततः स्वामी विशालां नगरीं गतः, तत्रैकादशो वर्षांरात्रः, तत्र भूतानन्दः प्रियं पृच्छति ज्ञानं च व्यागृणाति । ततः स्वामी Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥२२१॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy