________________
आवश्यक॥११७॥
सो पाउओ साहू, तं सीतलं, तं चेवं तेल्लं उण्हवीरियं, किमिया तत्थ लग्गा, ताहे पुवाणीयगोकडेवरे पष्फो डेंति, ते सबे पडिया, ताहे सो साहू चंदणेण लित्तो, ततो समासत्थो, एवेक्कसिं दो तिण्णि वारे अब्भंगेऊण सो साहू तेहिं नीरोगो कओ, पढमं मक्खिज्जति, पच्छा आलिंपति गोसीसचंदणेणं पुणो मक्खिज्जइ, एवेताए परिवाडीए पढमभंगे तयागया णिग्गया बिइयाए मंसगया तइयाए अगिया बेंदिया णिग्गया, ततो संरोहणीए ओसहीए कणगवण्णो जाओ, ताहे खामित्ता पडिगता, ते पच्छा साहू जाता, अहाउयं पालइत्ता तम्मूलागं पंचवि जणा अचुए उववण्णा, ततो चइऊण इहेव जंबूदी वे पुत्रविदेहे पुक्खलावइविजए पुंडरगिणीए नयरीए वे रसेणस्स रण्णो धारिणीए देवीए उयरे पढमो वरणाभो णाम पुत्तो जाओ, जो से वेज्जपुत्तो चक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीडत्ति, वइरसेणो पवइओ, सो य तित्थंकरो जाओ, इयरेवि संवडिया पंचलक्खणे भोए भुंजंति, जद्दिवसं वइरसेणस्स केवलनाणं उप्पणं,
१ स प्रावृतः साधुः, तत् शीतलं, तच्चैव तैलं उष्णवीर्ये, कृमयस्तत्र लग्नाः, तदा पूर्वांनीतगोकलेवरे प्रस्फोटयन्ति ( क्षिपन्ति ), ते सर्वे पतिताः, तदा साधुः स चन्दनेन लिप्तः, ततः समाश्वस्तः, एवमेकं द्वौ श्रीन् वारान् अभ्यङ्गय स साधुस्तैनीरोगः कृतः, प्रथमं म्रक्ष्यते पश्चादालिप्यते गोशीर्षचन्दनेन पुनर्ब्रक्ष्यते, एवमेतया परिपाठ्या प्रथमाभ्यङ्गे त्वग्गता निर्गता द्वितीयायां मांसगतास्तृतीयायामस्थिगता द्वीन्द्रिया निर्गताः, ततः संरोहण्यौषध्या कनकवर्णो जातः, तदा क्षमयित्वा प्रतिताः, ते पश्चात् साधवो जाता:, यथायुष्कं पालयित्वा तम्मूलं पञ्चापि जना अच्युते उत्पन्नाः । ततश्च्युत्वा इहैव जम्बूद्वीपे पूर्वविदेहेषु पुष्करावतीविजये पुण्डरीकियां नगर्यो वज्रसेनस्य राज्ञः धारिण्या देव्या उदरे प्रथमो वज्रनाभनामा पुत्रो जातः, यः स वैद्यपुत्रश्चक्रवर्त्ती आायातः ( उत्पन्नः ), अवशेषाः क्रमेण बाहुसुबाहुपीठमहापीठा इति, वज्रसेनः प्रब्रजितः, स च तीर्थकरो जातः इतरेऽपि संवर्धिताः पञ्चलक्षणान् भोगान् भुञ्जते, यद्दिवसे वज्रसेचस्य केवलज्ञानमुत्पन्नं, * च + पप्फोढियं. + ताहे पाडणिज्जति. + दीवे दीवे. बहरसेगस्स $ सो वेज्जपुत्तो. § सो जाओ. || ०णभोए. [] समुप्पण्णं.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥११७॥
jainelibrary.org