SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तद्दिवसं वइरणाभस्स चक्करयणं समुप्पण्णं, वइरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्कवट्टीभोया उदिण्णा, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वइरणाभचक्वट्टिस्स चउरासीर्ति पुबलक्खा सबाउगं, तत्थ कुमारो तीसं मंडलिओ सोलस चउबीस महाराया चोद्दस सामण्णपरिआओ, एवं चउरासीइ सवाउयं, भोगे भुंजंता विहरंति, इओ य तित्थयरसमोस रणं, सो पिउपायमूले चउहिवि सहोदरेहिं सहिओ पवइओ, तत्थ वइरणाभेण चउद्दस पुवा अहिज्जिया, सेसा एक्कारसंंगवी चउरो, तत्थ बाहू तोसें वेयावच्चं करेति, जो सुबाहू सो साहुणो वीसामेति, एवं ते करेंते वइरणाभो भगवं अणुवूहइ - अहो सुलद्धं जम्मजीविअफलं, जं साहूणं वेयावच्चं कीरइ, परिस्संता वा साहुणो वीसामिजंति, एवं पसंसइ, एवं पसंसिजंतेसु तेसु तेसिं दोन्हं पच्छिमाणं अप्पत्तिअं भवइ, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सो पसंसिज्जइ, १ तद्दिवसे वज्रनाभस्य चक्ररत्नं समुत्पन्नं, वज्रनाभः चक्री जातः, तेन साधुवैयावृत्येन चक्रवर्त्तिभोगा उदीर्णाः ( लब्धाः ), अवशेषाश्चत्वारो माण्डलिका राजानो (जाताः), तत्र वज्रनाभचक्रवर्त्तिनश्चतुरशीतिलक्ष पूर्वाणि सर्वायुष्कं कुमारः त्रिंशतं माण्डलिकः षोडश चतुर्विंशतिं महाराजः चतुर्दश श्रामण्यपर्यायः, एवं चतुरशीतिः सर्वायुष्कं भोगान् भुञ्जमाना विहरन्ति इतश्च तीर्थंकरसमवसरणं, स पितृपादमूले चतुर्भिरपि सहोदरैः सहितः प्रव्रजितः, तत्र वज्रनाभेन चतुर्दश पूर्वाण्यधीतानि शेषा एकादशाङ्गविदः चत्वारः, तत्र बाहुस्तेषां वैयावृत्त्यं करोति यः सुबाहुः स साधून् विश्रमयति, एवं तौ कुर्वन्तौ वज्रनाभो भगवान् अनुवृंहयति - अहो सुलब्धं जन्मजीवितफलं यत् साधूनां वैयावृत्यं क्रियते, परिश्रान्ता वा साधवो विश्रम्यन्ते, एवं प्रशंसति, एवं प्रशस्यमानयोस्तयोर्द्वयोः पश्चिमयोरप्रीतिकं भवति, भावां स्वाध्यायन्तौ न प्रशस्या वहे, यः करोति स प्रशस्यते, * ० चक्किस्स. + ०सीइं. 1 ०सरणे. † बीज. Jain Educationonal For Personal & Private Use Only ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy