SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥११८॥ सो (च्चो ) लोगववहारोत्ति, वइरणाभेण य विसुद्धपरिणामेण तित्थगरणामगोत्तं कम्मं बद्धंति । अमुमेवार्थमुपसंहरन्निदं गाथाचतुष्टयमाह साहुं तिगिच्छिऊणं सामण्णं देवलोगगमणं च । पुंडरगिणिए उ चुया तओ सुया वइरसेणस्स ॥ १७५ ॥ पढमित्थ वइरणाभो बाहु सुबाहू य पीढमहपीढे । तेसि पि तित्थअरो णिक्खता तेऽवि तत्थेव ॥ १७६ ॥ पढमो चउदसपुव्वी सेसा इक्कारसंगविड चउरो। बीओ वेयावचं किइकम्मं तहअओ कासी ॥ १७७ ॥ भोगफलं बाहुबलं पसंसणा जिट्ठ इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ १७८ ॥ आसामक्षरगमनिका - साधुं चिकित्सित्वा श्रामण्यं देवलोकगमनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र वैर नाभः बाहुः सुबाहुश्च पीठमहापीठौ, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैवपितुः सकाशे इत्यर्थः, प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः, तेषां चतुर्णा बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत्, भोगफलं बाहुबलं प्रशंसनं ज्येष्ठ इतरयोरचियत्तं, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत् भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, इह च विस्तरभयान्नोक्त इति गाथाचतुष्टयार्थः ॥१७५-१७६-१७७-१७८॥ यदुक्तं 'प्रथमस्तीर्थ करत्वं विंशतिभिः स्थानैरकार्षीत्,' तानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाह १] सर्वो (त्यो ) लोकव्यवहार इति, वज्रनाभेन च विशुद्धपरिणामेन तीर्थंकरनामगोत्रं कर्म बद्धमिति * पीढा. + चिकित्सयित्वा वरनाभः. + बाहुफलं विंशत्या (स्यात्). Jain Educationa For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥११८॥ jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy