SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ योधिनः, सर्वे च हताः स्वचक्रैरिति-यतस्तान्येव तच्चकाणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य है तानेव व्यापादयन्ति इति गाथार्थः ॥ एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहार्थ मुत्क्रमेण जिनादीनां नामद्वारमुक्तं, पारभविक चैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयं, इह विस्तरभयान्नोक्तमिति ॥ साम्प्रतं तीर्थकरवर्णप्रतिपादनायाहपउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुब्वयनेमी काला पासो मल्ली पियंगाभा ॥ ३७६ ॥ वरकणगतविअगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वण्णविभागो चउवीसाए जिणवराणं ॥ ३७७॥ गाथाद्वयं सूत्रसिद्धमेव ॥ साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाह पंचे १ अद्वपंचम २ चत्तार ३ द्धह४ तह तिगं५ चेव । अड्डाइजा ६ दुण्णि ७ अ दिवड्ड ८ मेगं धणुसयं ९ च ॥ ३७८ ॥ नउई १० असीइ ११ सत्तरि १२ सट्ठी १३ पण्णास १४ होइ नायव्वा । पणयाल १५ चत्त १६ पणतीस १७ तीसा १८ पणवीस १९ वीसा २० य ॥ ३७९॥ पण्णरस २१ दस धणूणि य २२, नव पासो २३ सत्तरयणिओ वीरो। नामा पुव्वुत्ता खलु तित्थयराणं मुणेयव्वा ॥ ३८॥ * उसभी पंचधणुस्सय पासो नव सत्तरयणिओ वीरो । सेसह पंच अट्ठ य, पण्णा दस पंच परिहीणा ॥१॥(प्र. अव्या०). Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy