________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१६०॥
ASSISHAHARASSO
एतास्तिस्रोऽपि पाठसिद्धा एव ॥ ३७८-३७९-३८० ॥ साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाहमुणिसुब्बओ अ अरिहा अरिहनेमी अ गोअमसगुत्ता।सेसा तित्थयरा खलु कासवगुत्ता मुणेयव्वा ॥३८१॥ निगदसिद्धा ॥ आयुष्कानि तु प्राक्प्रतिपादितान्येवेति न प्रतन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाह
इक्खाग भूमि १ उज्झा २ सावत्थि ३ विणिअ ४ कोसलपुरं ५ च । कोसंबी ६ वाणारसी ७ चंदाणण ८ तह य काकंदी ९॥ ३८२॥ भदिलपुर १० सीहपुरं ११ चंपा १२ कंपिल्ल १३ उज्झ १४ रयणपुरं १५। तिण्णेव गयपुरंमी १८ मिहिला १९ तह चेव रायगिहं २०॥ ३८३ ॥ मिहिला २१ सोरिअनयरं २२ वाणारसि २३ तह य होइ कुंडपुरं ।
उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ ३८४ ॥ निगदसिद्धाः॥ भगवतामेव मातृप्रतिपादनायाह
मरुदेवि १ विजय २ सेणा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ य । पुहवी ७ लक्खण ८ सामा ९ नंदा १०विण्ह ११ जया १२ रामा १३ ॥ ३८५॥ सुजसा १४ सुव्वया १५ अइरा १६, सिरी १७ देवी १८ पभावई १९ । पउमावई २० अ वप्पा २१ अ, सिव २२ वम्मा २३ तिसला २४ इअ ॥ ३८६॥
8
॥१६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org