SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आवश्यक CENGALO हारिभद्रीयवृत्तिः विभागः१ ॥१५९॥ यथासंख्यमेव हलमुशलचक्रयोधिनः-हलमुशलयोधिनो बलदेवाः चक्रयोधिनो वासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्तन्त इति सतालगरुडध्वजाः। एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः, बलदेववासुदेवाविति गाथार्थः।। वासुदेवाभिधानप्रतिपादनायाह तिविढू अ१दिविट्ठ २ सयंभु ३ पुरिसुत्तमे ४ पुरिससीहे ५। तह पुरिसपुंडरीए ६ दत्ते ७ नारायणे ८ कण्हे ९॥४०॥ (भाष्यम्) निगदसिद्धा ॥ अधुना बलदेवानामभिधानप्रतिपादनायाह अयले १ विजए २ भद्दे ३, सुप्पभे ४ अ सुदंसणे ५। आणंदे ६ णंदणे ७ पउमे ८, रामे ९ आवि अपच्छिमे ॥४१॥ (भाष्यम्) निगदसिद्धा ॥ वासुदेवशत्रुप्रतिपादनायाह आसग्गीवे १ तारय २ मेरय ३ महुकेढवे ४ निसुंभे ५ । बलि ६ पहराए ७ तह रावणे ८ अ नवमे जरासिंधू ॥ ४२ ॥ (भाष्यम्) निगदसिद्धा एव ॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे अचक्कजोही सव्वे अ हया सचक्केहिं॥४३॥(भाष्यम् )। गमनिका-एते खल. प्रतिशत्रवः एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानां, सर्वे चक्र R ॥१५९॥ ICALCRECRUA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy