SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ भावार्थ: सुगम एव अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिसया कइ अण्णे ताया होहिंति रायाणो ? ॥ ३७२ ॥ गमनिका - अथ भणति नरवरेन्द्रो-भरतः, भारते वर्षे यादृशस्त्वहं ताशाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥ ३७२ ॥ अह भइ जिणवरिंदो जारिसओ तं नरिंदसद्द्लो । एरिसया एक्कारस अण्णे होहिंति रायाणो ॥ ३७३ ॥ गमनिका - अथ भणति जिनवरेन्द्रो - यादृशस्त्वं नरेन्द्रशार्दूलः, शार्दूलः - सिंहपर्यायः, ईदृशा एकादश अन्ये भवि - व्यन्ति राजानः ॥ ३७३ ॥ ते चैते होही सगरो मघवं सणकुमारो य रायसहूलो । संती कुंथू अ अरो होई सुभूमो य कोरव्वो ॥ ३७४ ॥ rant अ महामो हरिसेणो चेव रायसद्दलो । जयनामो अ नरवई बारसमो वंभदत्तो अ ॥ ३७५ ॥ गाथाद्वयं निगदसिद्धमेव । यदुक्तम् 'अपृष्टश्च दशारान् कथितवान्' तदभिधित्सुरा हि भाष्यकारःहोहिंति वासुदेवा नव अण्णे नीलपी अकोसिज्जा । हल मुसलचक्कजोही सतालगरुडज्झया दो दो ॥ ३९ ॥ (भाष्यम्) व्याख्या - भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति 'सतालगरुडज्झया दो दो', ते च सर्वे बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि-वस्त्राणि येषां ते तथाविधाः, * तादृशः + हवइ + ०त्सयाह. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy