________________
*
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥१२७॥
तीनां दण्डनीतीनां ते लोकाः प्रचुरतरकषायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदनं' कथनं 'ऋषभस्वामिने आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थः॥१९७ ॥ एवं निवेदिते सति भगवानाहराया करेइ दंडं सिट्टे ते विति अम्हवि स होउ । मग्गह य कुलगरंसोअ बेइ उसभो य भेराया ॥ १९८ ॥
गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, स च अमात्यारक्षकादिबलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' |भणन्ति-अस्माकमपि 'स' राजा भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थो वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति-उक्तवन्तः, भगवानाह-यद्येवं 'मग्गह य कुलगर' ति याचध्वं कुलकरं राजानं, स च कुलकरस्तैर्याचितः सन् 'बेई' त्ति पूर्ववदुक्तवान्-ऋषभो 'भ' भवता राजेति गाथाथेः ॥ १९८॥ ततश्च ते मिथुनका राज्याभिषेकनिवर्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तर देवराजस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागत्याभिषेकं कृतवानिति । अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाहआभोएउं सको उवागओ तस्स कुणइ अभिसेअंमउडाइअलंकारं नरिंदजोग्गं च से कुणह ॥ १९९॥
ASA%ARASHTRA
॥१२७॥
स
Jain Education
naona
For Personal & Private Use Only
www.jainelibrary.org