________________
देवराजस्य चिन्ता जाता - कृत्यमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान् अवतीर्य च भगवतः स्वयमेव वरकर्म चकार, पत्न्योरपि देव्यो वधूकर्मेति ॥ १९४ ॥ अमुमेवार्थमुपसंहरन्नाह -
भोग समत्थं नाउं वरकम्मं तस्स कासि देविंदो । दुण्हं वरमहिलाणं बहुकम्मं कासि देवीओ ॥ १९५ ॥ गमनिका - भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति गाथार्थः भावार्थस्तूत एव ॥ १९५ ॥ इदानीमपत्यद्वारमभिधित्सुराह—
छप्पुव्वसयसहस्सा पुव्वि जायस्स जिणवरिंदस्स । तो भरहवंभिसुंदरिबाहुबली चैव जायाई ॥ १९६ ॥ निगदसिद्धैवेयं, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातं, तथा सुबाहुर्महापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति ॥ १९६ ॥ अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकारःदेवी सुमंगलाए भरहो बंभी य मिहुणयं जायं । देवीह सुनंदाए बाहुबली सुंदरी चेव ॥ ४ ॥ ( मू० भा० ) सुगमत्वान्न वित्रियते । आह— किमेतावन्त्येव भगवतोऽपत्यानि उत नेति, उच्यते,
अउणापण्णं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमइक्कमणे निवेअणं उसभसामिस्स ॥ १९७ ॥ गमनिका - एकोनपञ्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राक् निरूपितानां हक्कारादिप्रभृ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org