________________
भगवओ गोअमसामी रहसारही आसी, तेण भण्णति-मा तुमं अमरिसं वहाहि, एस नरसीहो तुम मियाहिवो, तो जह सीहो सीहेण मारिओ को एत्थ अवमाणो?, ताणि सो वयणाणि महुमिव पिबति, सो मरित्ता नरएसु उववण्णो, सो कुमारो तच्चम्म गहाय सनगरस्स पहावितो, ते* गामिलए भणति-गच्छह भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिहं, रुहो दूतं विसजेइ, एते पुत्ते तुमं मम ओलग्गए पवेहि, तुम महल्लो, जाहे पेच्छामि सक्कारेमि रजाणि य देमि, तेण भणियं-अच्छंतु कुमारा, सयं चेव णं ओलग्गामित्ति, ताहे सो भणति-किं न पेसेसि ? अतो जुद्धसज्जो निग्गच्छा सि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सबबलेण उवढिओ, इयरेवि देसंते ठिआ, सुबहु कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ पेसिओ जहा-अहं च तुमंच दोण्णिवि जुद्धं सपंलग्गामो, किंवा बहुएण अकारिजणेण मारिएण? एवं होउत्ति, बीअदिवसे रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि
भगवतो गौतमस्वामी रथसारथिरासीत् , तेन भण्यते-मा त्वमम वाहीः, एष नरसिंहः त्वं मृगाधिपः, तद्यदि सिंहः सिंहेन मारितः कोऽत्रापमानः? तानि वचनानि स मध्विव पिबति, स मृत्वा नरके उत्पन्नः, स कुमारस्तच्चर्म गृहीत्वा स्वनगराय प्रधावितः, तांश्च प्रामेयकान् भणति-गच्छत भोः तस्मै अश्वग्रीवाय कथयत यथा तिष्ठ विश्वस्तः, तैर्गत्वा शिष्टं, रुष्टो दूतं विसृजति, एतौ पुत्रौ ममावलगके प्रस्थापय, त्वं वृद्धः, यतः पश्यामि सत्कारयामि राज्यानि च ददामि, तेन भणितम्-तिष्ठतां कुमारौ स्वयमेवावलगामीति, तदा स भणति-किं न प्रेषयसि ? अतो युद्धसजो निर्गच्छ, स दूतस्तैराधृष्य धाटितः, तदा सोऽश्वग्रीवः सर्वबलेनोपस्थितः, इतरेऽपि देशान्ते स्थिताः, सुबहुं कालं युध्वा हयगजरथनरादिक्षयं च प्रेक्ष्य कुमारेण दूतः प्रेषितो यथा-अहं च स्वं च द्वावपि युद्धं. संप्रलगावः, किंवा बहुनाऽकारिजनेन मारितेन?, एवं भवस्विति, द्वितीयदिवसे रथैः संप्रलग्नाः, यदाऽऽयुधानि क्षीणानि, * ते थ. + अहो. + निग्गच्छति.
dan Education International
For Personal & Private Use Only
www.jainelibrary.org