________________
आवश्यक
कि पदमी पाउलेको उपचा
पारित
॥१७६॥
ताहे चक्कं मुयइ, तं तिविठुस्स तुबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं उग्घुटं-जहेस तिविठू पढमो वासुदेवो उप्प-18 हारिभद्रीपणोत्ति । ततो सबे रायाणो पणिवायमुवगता, उयविअं अड्डभरह, कोडिसिला दंडबाहाहिं धारिआ, एवं रहावत्तपवय- यवृत्तिः
विभागः१ समीवे जुद्धं आसी। एवं परिहायमाणे बले कण्हेण किल जाणुगाणि जाव किहवि पाविआ । तिविठ्ठ चुलसीइवाससयसहस्साइं सवाउयं पालइत्ता कालं काऊण सत्तमाए पुढवीए अप्पइट्ठाणे नरए तेत्तीसं सागरोवमहितीओ नेरइओ उववण्णो। अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते-राजगृहे नगरे विश्वनन्दी राजाऽभूत् , विशाखभूतिश्च तस्य युवाराजेति, तत्र जुवरण्णो'त्ति युवराजस्य धारिणीदेव्या विश्वभूति नामा पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेस्थमधिकृतो मरीचिजीवः 'रायगिहे विस्सभूति'त्ति राजगृहे नगरे विश्वभूतिर्नाम विशाखभूतिसुतः क्षत्रियोऽभवत् , तत्र च वर्षकोव्यायुष्कमासीत्, तस्मिंश्च भवे वर्षसहस्रं 'दीक्षा' प्रव्रज्या कृता संभूतियतेः पार्थे । तत्रैवगोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं । महसुक्के उववण्णो तओ चुओ पोअणपुरंमि ॥ ४४६॥
॥१७६॥
१ तदा चक्रं मुञ्चति, तत् त्रिपृष्ठस्य तुम्बेनोरसि पतितं, तेनैव शिरश्छिन्नं, देवैरु ष्टम्-यथैष त्रिपृष्ठः प्रथमो वासुदेव उत्पन्न इति । ततः सर्वे राजानः प्रणिपातमुपागताः, उपचितं (साधितं) अर्धभरतं, कोटीशिला दण्डबाहुभ्यां धारिता, एवं स्थावर्त्तपर्वतसमीपे युद्धमासीत् । एवं परिहीयमाणे बले कृष्णेन | किल जानुनी यावत् कथमपि प्रापिता । त्रिपृष्ठश्चतुरशीतिवर्षशतसहस्राणि सर्वायुः पालयित्वा कालं कृत्वा सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके प्रयस्त्रिंशत्सागरोपमस्थितिका नैरयिक उत्पन्नः। * द्वितीए. +न्दिामा रा०. नेदम्. नेदम् भूतिर्नाम. $ इति.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org