SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री| यवृत्तिः विभागः१ ॥१७५॥ पागारं काऊण, केचिरंजाव करिसणं पविलु, तिविठ्ठ भणति-को एच्चिरं अच्छति ?, मम तं पएसं दरिसह, तेहिं कहियं- एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविठो, लोगेण दोहिवि पासेहि कलयलो कओ, सीहो वियंभंतो निग्गओ, कुमारो चिन्तेइ-एस पाएहिं अहं रहेण, विसरिसं जुद्धं, असिखेडगहत्थो रहाओ ओइण्णो, ताहे पुणोवि विचिन्तेइ-एस दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अणेण असिखेडगं छड्डियं, सीहस्स अमरिसो जातो-एगंता रहेण गुहं अतिगतो एगागी, बितिअं भूमि ओतिण्णो, ततिअं आउहाणि विमुक्काणि, अज णं विणिवाएमित्ति महता अवदालिएण वयणेण उक्खंदं काऊण संपत्तो, ताहे कुमारेण एगेण हत्थेण उवरिल्लो होठो एगेणं हेछिल्लो गहिओ,ततोणेण जुण्णपडगोविव दुहाकाऊण मुक्को, ताहे लोएण उक्कुटिकलयलो कओ, अहासन्निहिआए देवयाए आभरणवत्थकुसुमवरिसं, वरिसियं, ताहे सीहो तेण अमरिसेण फुरफुरेंतो अच्छति, एवं नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं SCORSICARICA प्राकारं कृत्वा, कियश्चिरं ?, यावत् कर्षणं प्रविष्टं (भवति), त्रिपृष्ठः भणति-क इयच्चिरं तिष्ठति ?, मह्यं तं प्रदेशं दर्शयत, तैः कथितं-एतस्यां गुहायां, तदा कुमारो रथेन तां गुहां प्रविष्टः, लोकेन कलकलो द्वयोरपि पार्श्वयोः कृतः, सिंहो विज़म्भमाणः निर्गतः, कुमारश्चिन्तयति-एष पादाभ्यामहं रथेन, विसदृशं युद्धं, असिखेटकहस्तः रथादवतीर्णः, तदा पुनरपि विचिन्तयति-एष दंष्ट्रानखायुधः अहमसिखेटकेन, एवमप्यसमञ्जसं, तदप्यसिखेटकमनेन त्यक्त, सिंहस्यामर्षों जातः-एकं तावत् रथेन गुहामतिगतः एकाकी, द्वितीयं भूमिमवतीर्णः, तृतीयमायुधानि विमुक्तानि, अद्य एनं विनिपातयामीति महताऽवदारितेन वदनेनोक्रन्द कृत्वा संप्राप्तः, तदा कुमारेणैकेन हस्तेनोपरितन ओष्ठ एकेनाधस्त्यो गृहीतः, ततस्तेन जीर्णपट इव द्विधाकृत्य मुक्तः, तदा लोकेनोस्कृष्टिकलकलः कृतः, यथासन्नि| हितया तदेवतयाभरणवस्त्रकुसुमवर्ष वर्षितं, तदा सिंहस्तेनामर्षेण स्फुरंस्तिष्ठति, एवं नामाहं कुमारेण युद्धेन मारितः इति, तसिंश्च किल काले. ॥१७५॥ dain Education International For Personal & Private Use Only khainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy