________________
OROSCOMAASEASE
भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति-कोएस?, तेहिं भणिअं-जहा आसग्गीवरण्णो दूतो, ते भणंति-जाहे एस वच्चेज ताहे कहेज्जाह, सो राइणा पूएऊण विसजिओ पहाविओ अप्पणो विसयस्स, कहियं कुमाराणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया तेसवे दिसोदिसिं पलाया, रण्णा सुयं जहा-आधरिसिओ दूओ, संभंतेण निअत्तिओ, ताहे रण्णा बिउणं तिगुणं दाऊण मा हु रण्णो साहिजसु जं कुमारेहिं कयं, तेण भणियं-न साहामि, ताहे जे ते पुरतो गता तेहिं सिहं जहा-आधरिसिओ दूतो, ताहे सो राया कुविओ, तेण दूतेण णायं जहा-रण्णो पुर्व कहितेल्लयं, जहावित्तं सिह, ततो आसग्गीवेण अण्णो दूतो पेसिओ, वच्च पयावई गंतूण भणाहि-मम सालिं रक्खाहि भक्खिजमाणं, गतो दूतो, रण्णा
कुमारा उवलद्धा-किह अकाले मच्चू खवलिओ?, तेण अम्हे अवारए चेव जत्ता आणत्ता,राया पहाविओ, ते भणंति-अम्हे M वच्चामो, ते रुन्भंता मड्डाए गया, गंतूण खेत्तिए भणंति-किहऽण्णे रायाणोरकुखियाइया?, ते भणंति-आसहत्थिरहपुरिस
भनं, कुमारी प्रेक्षणकेनाक्षिप्तौ भणतः-क एषः ?, तैर्भणितं यथा-अश्वनीवराजस्य दूतः, तौ भणतः-यदा एष व्रजेत् तदा कथयेत, स राज्ञा पूजयित्वा |विसृष्टः प्रधावित भात्मनो विषयाय, कथितं कुमाराभ्यां, ताभ्यां गत्वाऽर्थपथे हतः, तस्य ये सहायाः ते सर्वे दिशोदिशि पलायिताः, राज्ञा श्रुतं यथा-माधर्षितो | दूतः, संभ्रान्तेन निवर्तितः, तदा राज्ञा द्विगुणं त्रिगुणं दत्त्वा मैव चीकथः राजे यत्कुमाराभ्यां कृतं, तेन भणितं-न साधयामि, तदा ये ते पुरतो गतास्ते। शिष्टं यथा-माधर्षितो दूतः, तदा स राजा कुपितः, तेन तूतेन ज्ञातं यथा-राज्ञे पूर्वं कथितं, यथावृत्तं शिष्टं, ततः अश्वग्रीवेणान्यो दूतः प्रेषितः, बज प्रजापति गत्वा भण-मम शालीन् भक्ष्यमाणान् रक्ष, गतो दूतः, राज्ञा कुमारावुपालब्धौ-किमकाले मृत्युरामनितः?,तेनासाकमवारके एव यात्राऽऽज्ञप्ता, राजा प्रधावितः (गन्तुमारब्धः), तौ भणतः, आवां व्रजावः, तौ रुध्यमानी बलागती, गत्वा क्षेत्रिकान भणत:-कथमन्ये राजानः रक्षितवन्तः, ते भणन्ति-भश्वहस्तिरथपुरुष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org