SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आवश्यका वारा साहिए सा चेडी उवट्ठविआ, ताहे लजिआ निग्गया, तेसिं सवेसि कुबमाणाणं गंधबेण विवाहेण सयमेव विवाहिया, हारिभद्री | उप्पाइया णेणं भारिया, सा भद्दा पुत्तेण अयलेण समं दक्खिणावहे माहेस्सरि पुरि निवेसेति, महन्तीए इस्सरीए कारियत्ति | यवृत्तिः ॥१७४॥ माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, ताहे लोएण पयावई नाम कयं, पया अणेण पडिवण्णा पयावइत्ति, वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत” । ताहे महासुक्काओ चइऊण तीए मियावईए कुच्छिसि उववण्णो, सत्त सुमिणा दिवा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, कालेण जाओ, तिण्णि यसे पिट्ठकरंडगा तेण से तिविठ्ठणाम कयं, माताए परिमक्खितो उम्हतेल्लेणंति, जोवणगमणुपत्तो। इओ य महामंडलिओ आसग्गीवो राया,सोगेमित्तियं पुच्छति-कत्तो मम भयंति, तेण भणियं-जो चंडमेहंदूतं आधरिसेहिति, अवरं तेय महाबलगं सीहं मारेहिति, ततो ते भयंति, तेण सुयं जहापयावइपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तत्थ य अंतेउरेपेच्छणयं वट्टति,तत्थ दूतो पविहो,राया उडिओ, पेच्छणयं SAIRAAAA , वारान् साधिते सा चेटघुपस्थापिता, तदा लज्जिता निर्गताः, सर्वेषां तेषां कूजतां गान्धर्वेण विवाहेन स्वयमेव विवाहिता,उत्पादिता तेन भार्या, सा भद्रा | पुत्रेणाचलेन समं दक्षिणापथे माहेश्वरी पुरी निविशति, महत्या ईश्वर्या कारितेति माहेश्वरी, अचलो मातरं स्थापयित्वा पितृमूलमागतः, तदा लोकेन प्रजापतिः नाम कृतं, प्रजा अनेन प्रतिपन्ना प्रजापतिरिति । तदा महाशुक्रात् व्युत्वा तस्या मृगावत्याः कुक्षावुत्पन्नः, सप्त स्वप्ना दृष्टाः, स्वप्नपाठकैः प्रथमवासुदेव आदिष्टः, | कालेन जातः, त्रीणि च तस्य पृष्ठकरण्डकानि तेन तस्य त्रिपृष्टः नाम कृतं, मात्रा परिम्रक्षितः उपगतैलेनेति, यौवनमनुप्राप्तः । इतश्च महामाण्डलिकः अश्वग्रीवो राजा, स नैमित्तिकं पृच्छति-कुतो मम भयमिति, तेन भणितम्-यश्चण्डमेघ दूतं आर्षिष्यति, अपरं तव च महाबलिन सिंह मारयिष्यति, ततस्तव भयमिति, तेन श्रुतं यथा-प्रजापतिपुत्रौ महाबलिनौ, तदा तत्र दूतं प्रेषयति, तत्र चान्तःपुरे प्रेक्षणकं वर्तते, तत्र दूतः प्रविष्टः, राजोत्थितः, प्रेक्षणक ॥१७४॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy