SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ कविठ्ठपाडणं च कहिं गतं, ताहे णेण ततोपलोइयं, दिहो य णेण सो पावो, ताहे अमरिसेणं तंगावि अग्गसिंगेहिं गहाय उडे उबहति, सुदुब्बलस्सवि सिंघस्स किं सियालेहिं बलं लंघिजइ?, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसं वहति, ६ ताहे सो नियाणं करेति-जइ इमस्स तवनियमस्स बंभचेरस्स फलमत्थि. तो आगमेसाणं अपरिमितबलो भवामि । तत्थ सो अणालोइयपडिक्कंतो महासुक्के उववन्नो, तत्थुक्कोसठितिओ देवो जातः। ततो चइऊण पोअणपुरे णगरे पुत्तो पयावइस्स मिगाईए देवीए कुञ्छिसि उववण्णो । तस्स कहं पयावई नाम, तस्स पुर्व रिउपडिसत्तुत्ति णाम होत्था, तस्स य भदाए देवीए अत्तए अयले नाम कुमारे होत्था, तस्स य अयलस्स भगिणी मियावईनाम दारिया अतीव रूववती, सा य उम्मुक्कबालभावा सवालंकारविभूसिआ पिउपायवंदिया गया, तेण सा उच्छंगे निवेसिआ, सो तीसे रूवे जोवणे य अंगफासे य मुच्छिओ, तं विसज्जेत्ता पउरजणवयं वाहरति-जं एत्थं रयणं उप्पजइ तं कस्स होति ?, ते भणति-तुभ, एवं तिण्णि १ कपित्थपातनं च क्व गतं ?, तदाऽनेन ततः प्रलोकितं, दृष्टश्चानेन स पापः, तदाऽमर्षेण तां गां अग्रशृङ्गाभ्यां गृहीत्वोर्ध्वमुत्क्षिपति, सुदुर्बलस्यापि सिंहस्य किं शुगालैबलं लङ्घयते?, तदैव निवृत्तः, अयं दुरात्माऽद्यापि मयि रोषं वहति, तदा स निदानं करोति-यद्यस्य तोनियमस्य ब्रह्मचर्यस्य फलमस्ति तर्हि आगमिष्यम्त्यां अपरिमितबलो भूयासं । तत्र सोऽनालोचितप्रतिक्रान्तो महाशुके उत्पन्नः, तत्रोत्कृष्टस्थितिको देवो जातः । ततश्युत्वा पोतनपुरे नगरे पुत्रः प्रजापतेर्मुगावत्या देव्याः कुक्षौ उत्पन्नः । तस्य कथं प्रजापतिर्नाम?, तस्य पूर्व रिपुप्रतिशत्रुरिति नामाभवत् , तस्य च भद्राया देव्या आत्मजः अचलो नाम कुमारोऽभवत् , तस्य चाचलस्य भगिनी मृगावती नाम दारिकाऽतीव रूपवती, सा चोन्मुक्तबालभावा सर्वालङ्कारविभूषिता पितृपादवन्दिका गता, तेन सोत्सङ्गे | निवेशिता, स तस्या रूपे यौवने चाकस्पर्श च मूर्छितः, तां विसृज्य पौरजनपदं व्याहरति-यन्त्र रत्नमुत्पद्यते तत्कस्य भवति ?, ते भणन्ति-तव, एवं त्रीन्. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy