SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥१७३॥ ते' भणति एवं अहं तुझं सीसाणि पाडितो जइ अहं महलपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि भोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अज्जसंभूआणं थेराणं अंतिए पबइओ, तं पवइयं सोउं ताहे राया संतेउरपरियणो जुवराया य निग्गओ, ते तं खमावेंति, ण य तेसिं सो आणत्तिं गेण्हति । ततो बहूहिं छडमादिएहिं अप्पाणं भावेमाणो विहरइ, एवं सो विहरमाणो महुरं नगरिं गतो । इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिण्णो । सो य विस्सभूती अणगारो मासखमणपारणगे हिंडतो तं पदेसमागओ जत्थ ठाणे विसाहणंदीकुमारी अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति - सामि ! तुब्भे एयं न जाणही, सो भणति-न जाणामि, तेहिं भण्णति - एस सो विस्सभूती कुमारो, ततो तस्स तं दद्दूण रोसो जाओ। एत्यंतरा सूतिआए गावीए पेल्लिओ पडिओ, ताहे तेहिं उक्तिकलयलो कओ, इमं च णेहिं भणिअं तं बलं तुज्झ १ तानू भणति एवमहं युष्माकं शिरांस्यपातयिष्यं यद्यहं पितृव्यस्य गौरवं नाकरिष्यम्, अहं भवद्भिश्छद्मना नीतः, तस्मादलं भोगैः, ततो निर्गतो भोगा अपमानमूलमिति, आर्यसंभूतानां स्थविराणामन्तिके प्रव्रजितः तं प्रव्रजितं श्रुत्वा तदा राजा सान्तःपुरपरिजनो युवराजश्च निर्गतः, ते तं क्षमयन्ति, न च तेषां स आज्ञप्ति (विज्ञप्ति) गृह्णाति । ततो बहुभिः षष्ठाष्टमादिकैरात्मानं भावयन् विहरति, एवं स विहरन् मथुरां नगरीं गतः । इतश्च विशाखनन्दी कुमारस्तत्र मधुरायां पितृष्वसू राज्ञोऽग्रमहिच्या दुहिता लब्धपूर्वा ( इति ) तत्र गतः, तत्र तस्य राजमार्गे आवासो दत्तः । स च विश्वभूतिरनगारः मासक्षपणपारणे हिण्डमानः तं प्रदेशमागतः यत्र स्थाने विशाख नन्दी कुमारः तिष्ठति, तदा तस्य पुरुषैः कुमारो भण्यते - स्वामिन्! एवं एनं न जानीथी, स भणति न जानामि, तैर्भण्यते - पुष स विश्वभूतिः कुमारः, ततस्तस्य तं दृष्ट्वा रोषो जातः । अत्रान्तरे प्रसूतया गवा प्रेरितः पतितः, तदा तैरुत्कृष्टकलकलः कृतः, इदं च तैर्भणितम् - तत् बलं तव Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥१७३॥ www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy