SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥१३२॥ लोहमिति - लोहकारशिल्पस्य चित्रमिति - चित्रकरशिल्पस्य णंतमिति - देशीवचनं वस्त्रशिल्पस्य काश्यप इति - नापितशिल्पस्य, एकैकस्य च एभ्यो विंशतिर्विंशतिः भवन्ति भेदा इति गाथार्थः ॥ २०७ ॥ साम्प्रतं शेषद्वारावयवार्थप्रतिपादनायाऽऽह भाष्यकारः - Jain Education International कम्मं किसिवाणिजाइ ३ मामणा जा परिग्गहे ममया ४ । पुवि देवेहिं कया विभूसणा मंडणा गुरुणो ५ ॥ १२ ॥ लेहं लिवtविहाणं जिणेण बंभीर दाहिणकरेणं ६ । गणिअं संखाणं सुंदरीइ वामेण उवइ ७ ॥ १३ ॥ भरहस्स रूवकम्मं ८ नराइलक्खणमहोइअं बलिणो ९ । माणुस्मार्णवमाणप्पमाणगणिमाहवत्थूणं १० ॥ १४ ॥ मणिआई दोराइसु पोआ तह सागरंमि वहणाई ११ । ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा १२ ॥ १५ ॥ णीई हकाराई सत्तविहा अहव सामभेआई १३ । जुदाइ बाहुजुद्धाइआइ वहाइआणं वा १४ ॥ १६ ॥ ( भाष्यम् ) * लोहे (मूले ). For Personal & Private Use Only हारिभद्री_यवृत्तिः विभागः १ ॥१३२॥ ainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy