________________
आवश्यक
॥१३२॥
लोहमिति - लोहकारशिल्पस्य चित्रमिति - चित्रकरशिल्पस्य णंतमिति - देशीवचनं वस्त्रशिल्पस्य काश्यप इति - नापितशिल्पस्य, एकैकस्य च एभ्यो विंशतिर्विंशतिः भवन्ति भेदा इति गाथार्थः ॥ २०७ ॥ साम्प्रतं शेषद्वारावयवार्थप्रतिपादनायाऽऽह भाष्यकारः -
Jain Education International
कम्मं किसिवाणिजाइ ३ मामणा जा परिग्गहे ममया ४ । पुवि देवेहिं कया विभूसणा मंडणा गुरुणो ५ ॥ १२ ॥ लेहं लिवtविहाणं जिणेण बंभीर दाहिणकरेणं ६ । गणिअं संखाणं सुंदरीइ वामेण उवइ ७ ॥ १३ ॥ भरहस्स रूवकम्मं ८ नराइलक्खणमहोइअं बलिणो ९ । माणुस्मार्णवमाणप्पमाणगणिमाहवत्थूणं १० ॥ १४ ॥ मणिआई दोराइसु पोआ तह सागरंमि वहणाई ११ । ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा १२ ॥ १५ ॥ णीई हकाराई सत्तविहा अहव सामभेआई १३ । जुदाइ बाहुजुद्धाइआइ वहाइआणं वा १४ ॥ १६ ॥ ( भाष्यम् )
* लोहे (मूले ).
For Personal & Private Use Only
हारिभद्री_यवृत्तिः विभागः १
॥१३२॥
ainelibrary.org