SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ उसमे भरहो अजिए सगरो मघवं सणकुमारो अ। धम्मस्स य संतिस्स य जिणंतरे चक्कवहिदुगं ॥ ४१६ ॥ संती कुंथू अ अरो अरहंता चेव चक्कवही अ। अरमल्लीअंतरे उ हवइ सुभूमो अ कोरव्वो॥४१७॥ मुणिसुब्वए नर्मिमि अ हुँति दुवे पउमनाभहरिसेणा। नमिनेमिसु जयनामो अरिद्वपासंतरे बंभो॥४१८॥ इह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविFष्यति बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुःसमन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायः बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहिं । उड्डाययाहिं काउं पंच घराई तओ पढमे ॥१॥ पन्नरस जिण निरन्तर सुण्णदुर्ग ति जिण सुण्णतियगं च । दो जिण सुण्ण जिणिदो सुण्ण जिणो सुण्ण दोणि जिणा ॥२॥ बितियपंतिठवणा-दो चक्कि सुण्ण तेरस पण चक्किसुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दुचक्की सुण्णं चक्की दु सुण्णं च ॥३॥ ततियपंतिठवणा-दस सुण्ण पंच केसव पण सुण्णं केसि सुण्ण केसी य । दोसुण्ण केसवोऽवि य सुण्णदुर्ग केसव ति सुण्णं ॥४॥ प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनर्यथाक्रम ऊर्ध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति । तत्र इयं स्थापना साम्प्रतं प्रदर्श्यते dan Education International For Personal & Private Use Only Mampanelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy