________________
आवश्यक
हारिभद्री यवृत्तिः विभागः१
॥१६॥
विमलजिणा उप्पण्णो नवहिं अयरेहिणंतइजिणोऽवि। चउसागरनामेहिं अर्थतईतो जिणो धम्मो ॥१२॥ धम्मजिणाओ संती तिहि उ तिचउभागपलिअऊणेहिं । अयरेहि समुप्पण्णो पलिअद्धेणं तु कुंथजिणो॥१३॥ पलिअचउम्भाएणं कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो कोडिसहस्सेण मल्लिजिणो ॥१४॥ मल्लिजिणाओ मुणिसुब्बओ य चउपण्णवासलक्खेंहिं । सुव्वयनामाओं नमी लक्खेहिं छहिउ उप्पण्णो॥१५॥ पंचहि लक्खेहिं तओ अरिहनेमी जिणो समुप्पण्णो। तेसीइसहस्सेहिं सएहि अमेहिं च ॥१६॥ नेमीओ पासजिणो पासजिणाओ य होइ वीरजिणो । अड्डाइजसएहिं गएहि चरमो समुप्पण्णो॥१७॥ । __ इयमत्र स्थापना-उसभाओ कोडिलक्ख ५० अजिओ, कोडिलक्ख ३० संभवो, कोडिलक्ख १० अभिनंदणो, कोडिलक्ख ५ सुमती, कोडीओ नउईओ सहस्सेहिं ९० पउमप्पहो, कोडीनवसहस्सेहिं ९ सुपासो, कोडीनवसएहिं ९ चंदप्पभो, कोडीओ णउइओ ९० पुष्फदंतो, कोडीओ णवहि उ ९ सीअलो, कोडीऊणा १०० सा० ६६२६००० वरिसाई सेजंसो, सागरोपमा ५४ वासुपुजो, तीससागराई ३० विमलो, सागरोवमाई ९ अणंतो, सागरोवमाई ४ धम्मो, सागरोवमाई ३ ऊणाई पलिओवमचउभागेहिं तिहिं संती, पलिअद्धं २ कुंथू, पलियचउब्भाओ ऊणओवासकोडीसहस्सेण १ अरो, वासकोडीसहस्सं १ मल्ली, वरिसलक्खचउपण्णा मुणिसुबओ, वरिसलक्ख ६ नमी, वरिसलक्ख ५ अरिहनेमी, वरिससहस्सा ८३७५० पासो, वाससयाई २५० वद्धमाणो । जिणंतराई॥साम्प्रतं चक्रवर्तिनोऽधिकृत्य जिनान्तराण्येव प्रतिपाद्यन्ते-तत्र
॥१६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org