________________
आवश्यक
॥२३७॥
तुशब्दस्यावधारणार्थत्वात्, कस्यां १ - ग्राहयतीति ग्राहिका, ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह- किंढिवणिगूदास्युदाहरणादिति, तच्चेदम् — एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कठ्ठाणं गया, तण्हान्छुहाकिलंता मज्झण्हे आगया, अतिथेवा कट्ठा आणीयत्ति पिट्टिता भुक्खियतिसिया पुणो पडविया, सा य वहूं कट्ठयभार ओगाहतीए पोरुसीए गहायागच्छति, कालो य जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एवं कठ्ठे पडियं, ताहे ताए ओणमित्ता तं गहियं तं समयं च भगवं तित्थगरो धम्मं कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सद्दं सुर्णेती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवास परिस्समं च न विंदइ, सूरत्थमणे तित्थगरो धम्मं कहेउ मुडिओ, थेरी गया । एवंसव्वाउअंपि सोया खवेज्ज जइ हु सययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अविगणेंतो ॥ ५७९ ॥
व्याख्या - भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवत्त्यैव, यदि हु 'सततम्' अनवरतं जिनः | कथयेत् । किंविशिष्टः सन्नित्याह — शीतोष्ण क्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थः। ५७९ | द्वारम् । साम्प्रतं दानद्वा
१ एकस्य वणिजः एका काष्ठिकी दासी, काष्ठिकी स्थविरा, सा गोसे ( प्रत्युषसि ) काष्ठेभ्यो गता, तृष्णाक्षुधाकान्ता मध्याह्ने आगता, अतिस्तोकानि काष्ठान्यानीतानीति पिट्टिता बुभुक्षिततृषिता पुनः प्रस्थापिता, सा च वृहन्तं काष्ठभारमवगाहमानायां पौरुष्यां गृहीत्वागच्छति, कालश्च ज्येष्ठामूलो मासः, अथ तस्याः स्थविरायाः काष्ठभारात् एकं काष्ठं पतितं, तदा तयाऽवनम्य तद्गृहीतं, तस्मिन् समये च भगवांस्तीर्थकरो धर्म कथितवान् योजनव्यापिना स्वरेण, सा स्थविरा तं शब्दं शृण्वन्ती तथैवावनता श्रोतुमारब्धा, उष्णं क्षुधां पिपासां परिश्रमं च न वेत्ति, सूर्यास्तमये तीर्थकरो धर्मं कथयिस्वोत्थितः, स्थविरा गता.
Jain Education onal
For Personal & Private Use Only
हारिभद्र यवृत्तिः विभागः १
॥२३७॥
www.jainelibrary.org