________________
आवश्यक
RSAR
॥१३८॥
तिग १४ दुग १५ मिक्कग १६ सोलस वासा १७ तिणि अ १८ तहेवहोरत्तं १९।
हारिभद्रीमासिक्कारस २० नवगं २१ चउपण्ण दिणाइ २२ चुलसीई २३ ॥ २३९॥
यवृत्तिः
विभागः१ तह बारस वासाइं, जिणाण छउमत्थकालपरिमाणं१२।उग्गं च तवोकम्मं विसेसओवडमाणस्स १३॥२४०॥
एतास्तिस्रोऽपि निगदसिद्धा एव ॥ २३८-२३९-२४०॥ इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहफग्गुणवहुलिक्कारसि उत्तरसाढाहि नाणमुसभस्सपोसिक्कारसि सुद्धे रोहिणिजोएण अजिअस्स २॥२४१॥ कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिणस्स ३१ पोसेसुद्धचउद्दसि अभीइ अभिणंदणजिणस्स ४ ॥२४२॥ चित्तेसुद्धिक्कारसिमहाहि सुमइस्स नाणमुप्पण्णं चित्तस्स पुषिणमाए पउमाभजिणस्स चित्ताहिं ६ ॥२४३॥ फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्साफग्गुणबहुले सत्तमि अणुराह ससिप्पहजिणस्स ८॥२४४॥ कत्तिअसुद्धे तइया मूले सुविहिस्स पुप्फदंतस्स।पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिणस्स १०॥२४५॥ पण्णरसि माहबहुले सिजंसजिणस्स सवणजोएणं ११ सयभिय वासुपुजे बीयाए माहसुद्धस्स १२ ॥ २४६॥ पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स १२। वइसाह बहुलचउदसि रेवइजोएणऽणंतस्स १४ ॥२४७॥ पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं १५। पोसस्स सुद्धनवमी भरणीजोगेण संतिस्स १६ ॥ २४८॥8॥१३॥ चित्तस्स सुद्धतइआ कित्तिअजोगेण नाण कुंथुस्स १७। कत्तिअसुद्धे बारसि अरस्सनाणं तु रेवइहिं १८ ॥२४९॥ मग्गसिरसुइक्कारसीइमल्लिस्स अस्सिणीजोगे १९। फग्गुणबहुले बारसि सवणेणं सुव्वयजिणस्स२० ॥२५०॥
A
Hain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org