SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ मगहारायगिहाइसु मुणओ खित्तारिएस विहरिंसु । उसभो नेमी पासो वीरो अ अणारिएसुंपि ॥ २३४ ॥ सूत्रसिद्धा ॥ गतं ग्राम्याचारद्वारं, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽह— उदिआ परीसहा सिं पराइआ ते अ जिणवरिंदेहिं ७| नव जीवाइपयत्थे उवलभिऊणं च निक्खंता ८ ॥ २३५॥ व्याख्या - उदिताः परीषहाः - शीतोष्णादयः अमीषां पराजितास्ते च जिनवरेन्द्रैः सर्वैरेवेति ॥ गतं परीषहद्वारं, व्याख्याता च प्रथमद्वारगाथेति ॥ साम्प्रतं च द्वितीया व्याख्यायते तत्रापि प्रथमद्वारम् आह च नव जीवादिपदार्थान् उपलभ्य च निष्क्रान्ताः, आदिशब्दाद् अजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः ॥ २३५ ॥ गतं जीवो - पलम्भद्वारम् अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाह | पढमस्स बारसंग सेसाणिक्कारसंग सुयलंभो ९ । पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥ २३६ ॥ पञ्चक्खाणमिणं १० संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो अ सव्वेसिं ११ ॥ २३७॥ गाथाद्वयं निगदसिद्धमेव, नवरं 'पढमंतिमाण दुविगप्पो' त्ति सामायिकच्छेदोपस्थापनाविकल्पः ॥ २३६-२३७ ॥ साम्प्रतं छद्मस्थकालतपः कर्मद्वारावयवार्थव्याचिख्यासयाऽऽह Jain Education International वाससहस्सं १ बारस २ चउदस ३ अट्ठार ४ वीस ५ वरिसाई । मासा छ ६ नव ७ तिण्णि अ ८ च ९ तिग १० दुग ११ मिक्कग १२ दुर्गं च १३ ॥ २३८ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy