SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥१३७॥ सुमई थ निच्चभत्तेण निग्गओ वासुपुज्ज जिणो चउत्थेणं । पासो मल्लीवि अ अहमेण सेसा उ छटेणं ॥२२८॥ व्याख्या-सुमतिः तीर्थकरः, थेति निपातः, 'नित्यभक्तन' अनवरतभक्तेन 'निर्गतो' निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति वर्त्तते, तथा पार्थो मल्लयपि चाष्टमेन, 'शेषास्तु' ऋषभादयः षष्ठेनेति गाथार्थः ॥२२८॥ साम्प्रतमिहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतत्प्रतिपाद्यते-- | उसभो अविणीआए बारवईए अरिडवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसुं॥ २२९ ॥ | उसभो सिद्धत्थवणंमि वासुपुज्जो विहारगेहंमि । धम्मो अ वप्पगाए नीलगुहाए अमुणिनामा ॥ २३०॥ आसमपयंमि पासो वीरजिणिंदो अनायसंडंमि । अवसेसा निक्खंता, सहसंबवणंमि उजाणे ॥ २३१॥ एतास्तिस्रोऽपि निगदसिद्धा एव ॥ इदानीं प्रसङ्गत एव निर्गमणकालं प्रतिपादयन्नाहपासो अरिहनेमी सिजंसो सुमइ मल्लिनामो अ । पुवण्हे निक्खंता सेसा पुण पच्छिमण्हंमि ॥२३२॥ निगदसिद्धा इत्यलं विस्तरेण ॥ गतमुपधिद्वारं, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव । इदानीं ग्राम्याचारद्वारावयवार्थ प्रतिपादयन्नाहगामायारा विसया निसेविआ ते कुमारवजेहिं ६।गामागराइएसु व केसु विहारो भवे कस्स?॥ २३३ ॥ व्याख्या ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारवर्जस्तीर्थकृद्भिः, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति गाथार्थः ॥ २३३ ॥ तत्र - - ॥१३७॥ Jain Educatio n al For Personal & Private Use Only Lainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy