SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ मगसिरसुद्धिकारसि अस्सिणिजोगेण नमिजिनिंदस्स २१ । आसोअमावसाए नेमिजिनिंदस्स चित्ताहिं २२ ॥ २५९ ॥ चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स २३ । वइसाहसुद्धद्समी हत्थुत्तरजोगि वीरस्स २४ । १४ ॥ २५२ ॥ तेवीसाए नाणं उप्पण्णं जिणवराण पुव्वण्हे । वीरस्स पच्छिमण्हे पमाणपत्ताऍ चरिमाए ॥ २५३ ॥ एताश्च त्रयोदश गाथा निगदसिद्धाः । साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदेतदभिधित्सुराह - |उसभस्स पुरिमताले वीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुजाणेसु पव्वइआ ॥ २५४ ॥ निगदसिद्धा । साम्प्रतमिहैव यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाह— अट्टमभतंतंमी पासोसहमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चउत्थेण छट्टभत्तेण सेसाणं ॥ २५५ ॥ निगदसिद्धा । गतं ज्ञानोत्पादद्वारं, इदानीं संग्रहद्वारं विवरीपुराह Jain Education International चुलसीइं च सहस्सा १ एगं च २ दुवे अ ३ तिण्णि ४ लक्खाई । तिणि अ वीसहिआई ५ तीसहिआई च तिष्णेव ६ ॥ २५६ ॥ तिणि अ ७ अड्डाइज्जा ८ दुवे अ ९ एगं च १० सय सहस्साइं । चुलसीइं च सहस्सा ११ बिसत्तरि १२ अट्ठसद्धिं च १३ ॥ २५७ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy