________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥२१॥
विवसइ अन्नंपि किं न काहितित्ति' । ताहे तं सोऊणं तस्स चिंता समुप्पण्णा-'गतो पुच्छिहामि', ताहे पविट्ठो पुच्छइ-'का तुज्झ उप्पत्ती ?', ताहे सा भणति-किं तव उप्पत्तीए ?, महिलाभावं दाएइ सा, ताहे सो भणति 'अन्नंपि एत्ति मोल्लं देमि, साह सम्भावं'ति सवहसावियाए सवं सिट्ठति, ताहे सो निग्गओ सग्गामं गओ, अम्मापियरो य पुच्छइ, ताणि न साहेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो तं मायरं मोयावेत्ता वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति पाणामाए पवजाए पबइओ, एस उप्पत्ती। विहरतोयतं कालं कुम्मग्गामे आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइच्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चैव सीसे छुभइ, तं गोसालो दळूण ओसरित्ता तत्थ गओभणइ-किं भवं मुणी मुणिओ उयाहु जूआसेजातरो?, कोऽर्थः ? 'मन् ज्ञाने ज्ञात्वा प्रवजितो नेति, अथवा किं इत्थी पुरिसे वा?, एक्कसिं दो तिण्णि वारे, ताहे वेसिआयणो रुहो तेयं निसिरइ, ताहे तस्स अणुकंपणहाए वेसियायणस्स य उसिणतेय
व्यवस्यति अन्यदपि किं न करिष्यतीति । तदा तत् श्रुत्वा तस्य चिन्ता समुत्पन्ना 'गतः प्रक्ष्यामि तदा प्रविष्टः पृच्छति-का तवोत्पत्तिः ?, तदा सा भ-14 गति किं तवोत्पत्या, महिलाभावं दर्शयति सा, तदा स भणति-अन्यदपि एतावन्मूल्यं ददामि कथय सद्भावमिति शपथशपितया सर्व शिष्टमिति, तदा स | निर्गतः स्वग्रामं गतः, मातापितरौ च पृच्छति, तौ न कथयतः, तदा तावदनशितः स्थितो यावत्कथितं, तदा सतां मातरं मोचयित्वा वेश्यायाः पश्चाद्वैराग्यं गतः, एतदवस्था विषया इति प्राणामिक्या प्रव्रज्यया प्रव्रजितः, एषोत्पत्तिः । विहरंश्च तत्काले कूर्मग्रामे आतापयति, तस्य च जटायाः षट्पदिका आदित्यकिरणतापिताः पतन्ति, जीवहिताय पतिता एवं शीर्षे क्षिपति, तद्गोशालो दृष्ट्वाऽपसृत्य तत्रगतो भगति-किं भवान् मुनिर्मुणित आहोश्वित् यूकाशव्यातरः?, अथवा किं स्त्री पुरुषो वा?, एकशः द्वौ बीन्वारान्, तदा वैश्यायनो रुष्टस्तेजो निसृजति, तदा तस्यानुकम्पनार्थाय वैश्यायनस्य चोष्णतेजः
॥२१३॥
Jain Education Tremanona
For Personal & Private Use Only
www.jainelibrary.org