________________
%AACARRECORRECE
लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सवं जं तस्स इतिकत्तवं तं कीरइ, सोऽविताव संवडइ, सावि से माया चंपाए| विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति, ताहे जो गणियाणं उवयारो तं सिक्खाविया, सा तत्थ नामनिग्गया गणिया जाया । सो य गोसंखियस्स पुत्तो तरुणो जाओ, घियसगडेणं चंपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजणं जहिच्छि अं अभिरमंतं, तस्सवि इच्छा जाया-अहमवि ताव रमामि, सो तत्थ गतो वेसावाडयं, तत्थसा चेव माया अभिरुइया, मोल्लं देइ विआले ण्हायविलित्तो वच्चइ। तत्थ वच्चंतस्स अंतरा पादो अमेझेण लित्तो, सो नयाणइ केणावि लित्तो। एत्थंतरा तस्स कुलदेवया मा अकिच्चमायरउ बोहेमित्ति तत्थ गोहए गाविं सवच्छिय विउविऊण ठिया, ताहे सो तं पायं तस्स उवरि फुसति, ताहे सो वच्छओ भणइ-किं अम्मो ! एस ममं उवरि अमेज्झलित्तयं पादं फुसइ ?, ताहे सा गावी माणुसियाए वायाए भणइ-'किंतुमं पुत्ता!अद्धिति करेसि ?, एसो अज मायाए समं संवासं गच्छइ, तं एस एरिसं अकिच्चं
। रुधिरगन्धं कृत्वा प्रसूतिनेपथ्या स्थिता, सर्वं यत्तस्येतिकर्त्तव्यं तत्करोति, सोऽपि तावत् संवर्धते, साऽपि तस्य माता चम्पायां विक्रीता, वेश्यास्थविरया गृहीतैषा मम दुहितेति, तदा यो गणिकानामुपचारस्तं शिक्षिता, सा तत्र निर्गतनामा गणिका जाता । स च गोशङ्खिनः पुत्रस्तरुणो जातो, घृतशकटेन | चम्पां गतः सवयस्यः, स तत्र प्रेक्षते नागरजनं यादृच्छिकमभिरममाणं, तस्यापीच्छा जाता-अहमपि तावद् रमे, स तत्र गतो वेश्यापाटके, तत्र सैव माताभि| रुचिता, मूल्यं ददाति विकाले सातविलिप्तो व्रजति । तत्र व्रजतः अन्तरा पादोऽमेध्येन लिप्तः, स न जानाति केनापि लिप्तः । अत्रान्तरे तस्य कुलदेवता मा | अकृत्यमाचारीत् बोधयामीति तन्त्र गोष्ठे गां सवत्सां विकुळ स्थिता, तदा स तं पादं तस्योपरि स्पृशति, तदा स वत्सो भणति-किमम्ब ! एष ममोपरि अमे|ध्यलितं पादं स्पृशति ?, तदा सा गौर्मानुष्या वाचा भणति-किं त्वं पुत्राति करोषि !, एषोऽद्य मात्रा समं संवासं गच्छति, तदेष ईदृशमकृत्यं
RECECASSOCIOLOGGC
dain Education International
For Personal & Private Use Only
www.jainelibrary.org