SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ 2-56 तिलपुप्फजीवा उद्दाइत्ता एगाए तिलसेंगलियाए वच्चायाहिंति' ततो गोसालेण असदहतेण ओसरिऊण सलेटुगो उप्पाआवश्यक[डिओ एगते पडिओ, अहासन्निहिएहि य वाणमंतरेहिं मा भगवं मिच्छावादी भवउ, वासं वासितं, आसत्थो, बहुलिआ| | हारिभद्री यवृत्तिः ॥२१२॥ य गावी आगया, ताए खुरेण निक्खित्तो पइडिओ, पुप्फा य पच्चाजाया विभागः१ • मगहा गोब्बरगामो गोसंखी वेसियाण पाणामा। कुम्मग्गामायावण गोसाले गोवण पउढे॥४९३ ॥ ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेत, तस्स का उप्पत्ती ?, चंपाए नयरीए रायगिहस्स य अंतरा गोब्बरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भजा8| अवियाउरी । इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया । एकाऽचिरपसूइया पतिमि मारिते चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेण गोसंखिणा गोरूवाणं गएण दिहो। गहिओ य अप्पणियाए महिलियाए दिण्णो, तत्थ पगासियं-जहा मम महिला गूढगब्भा आसी, तत्थ य छगलयं मारेत्ता तिलपुष्पजीवा उपद्रुत्य एकस्यां तिलशिम्बायां प्रत्यायास्यन्ति, ततो गोशालेनाश्रद्दधताऽपसृत्य समूल उत्पाटित एकान्ते पतितः, यथासन्निहितैय॑न्तनारैश्च मा भगवान् मृषावादी भूः, वर्षा वर्षिता, आश्वस्तः, बहुलिका च गौरांगता, तस्याः खुरेण निक्षिप्तः प्रतिष्ठितः, पुष्पाणि च प्रत्याजातानि ।(मगधो गोबरग्रामः गोशही वैशिकानां प्राणामिकी । कूर्मग्राम आतापना गोशालः गोवनं प्रद्विष्टः ॥४९३॥) तदा कूर्मग्रामं संप्राप्ती, तस्मादहिः वैश्यायनो बालतपस्वी भातपति, ॥२१२॥ | तस्य कोत्पत्तिः १, चम्पाया नगर्या राजगृहस्य चान्तराले गोबरग्रामः, तत्र गोशङ्खी नाम कौटुम्बिका, यस्तेषामधिपतिराभीराणां, तस्य बन्धुमति म भार्याऽप्रस| विनी। इतश्च तस्यादूरसामन्ते ग्रामश्चौरैर्हतः, तं हत्वा बन्दीग्राहं च कृत्वा प्रधाविताः । एकाऽचिरप्रसूता पत्यौ मारिते दारकेण समं गृहीता, सा तं दारकं त्याजिता, स दारकतेन गोशाधना गोरूपेभ्यो गतेन दृष्टो गृहीतश्चास्मीयायै महेलायै दत्तः, तन्न प्रकाशितं यथा-मम महेला गूढगर्भाऽऽसीत्, तत्र च छगलकं मारयित्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy