________________
'दितं करेति समतीए, जहा - एगस्स कुटुंबियस्स बहुसाली जाओ, ताहे सो पंथिए भणति - तुग्भं हियइच्छिअं भत्तं देमि मम लूणह, एवं सो उवाएण लूणावेइ, एवं चैव ममवि बहुं कम्मं अच्छइ, एतं अच्छारिएहिं निज्जरावेयवं । तेण अणारियदेसेसु लाढावज्जभूमी सुद्धभूमी तत्थ विहरिओ, सो अणारिओ हीलइ निंदइ, जहा बंभचेरेसु - 'छुछु करेंति आहंसु समणं कुक्कुरा डसंतु'त्ति एवमादि, तत्थ नवमो वासारत्तो कओ, सो य अलेभडो आसी, वसतीवि न लब्भइ, तत्थ छम्मासे अणिच्च| जागरियं विहरति । एस नवमो वासारतो । -
अनिअयवासं सिद्धत्थपुरं तिलत्थंव पुच्छ निष्पत्ती । उप्पाडेह अणजो गोसालो वास बहुलाए ॥ ४९२ ॥ ततो निग्गया पढमसरए सिद्धत्थपुरं गया । तओ सिद्धत्थपुराओ कुम्मगामं संपट्ठिआ, तत्थंतरा तिलत्थंबओ, तं दहूण गोसालो भणइ - भगवं ! एस तिलत्थंबओ किं निष्फजिहिति नवत्ति ?, सामी भणति निष्फजिहिति, एए य सत
१ दृष्टान्तं करोति स्वमत्या यथा-एकस्य कौटुम्बिकस्य बहुशालितः, तदा स पथिकान् भणति - युष्मभ्यं हृदयेष्टं भक्तं ददामि मम लुनीत, एवं स उपायेन लावयति एवमेव ममापि बहु कर्म तिष्ठति, एतत् लावकैर्निर्जरणीयं । तेनानार्यदेशेषु लाढावज्रभूमिः शुद्धभूमिस्तत्र बिहृतः सोऽनायें हीलति निन्दति, यथा ब्रह्मचर्ये - 'छुछुकुर्वन्ति अब्रुवन् श्रमणं कुक्कुरा ! दशन्तु' इति एवमादि । तत्र नवमो वर्षांरात्रः कृतः, स चास्थिर आसीत्, वसतिरपि न लभ्यते, तत्र षण्मासान् अनित्यजागरिकं विहरति । एष नवमो वर्षारात्रः । (अनियतवासः सिद्धार्थपुरं तिलस्तम्बः पृच्छा निष्पत्तिः । उत्पाटयत्यनाय गोशालो वर्षा बहुलायाः ॥ ४९२ ॥ ) ततो निर्गतौ प्रथमशरदि सिद्धार्थपुरं गतौ, ततः सिद्धार्थ पुरात् कूर्मग्रामं संप्रस्थितौः, तत्रान्तरा तिलस्तम्बः, तं दृष्ट्वा गोशालो भणति-भगवन् ! एष तिलस्तम्बः किं निष्पत्स्यते नवेति, स्वामी भणति-निष्पत्स्यते, एते च सप्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org