SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२१॥ ROSTORUUSUSHI सिद्धत्थो भणति-सयंकयं ते, ताहे सामी अदूरे गंतुं पडिच्छइ, पच्छा ते भणंति-नूणं एस एयस्स देवजगस्स पीढिया- हारिभद्रीवाहगो वा छत्तधरो वा आसि तेण अवढिओ, ता णं मुयह, ततो मुक्को । अण्णे भणंति-पहिएहिं उत्तारिओ यवृत्तिः सामि अच्छंतं दतृण । विभागः१ गोभूमि वजलाढे गोवकोवे य वंसि जिणुवसमे । रायगिहऽट्ठमवासा वजभूमी बहुवसग्गा ॥४९१॥ ततो सामी गोभूमि वच्चइ । एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे वजलाढा ! एस पंथो कहिं वच्चइ ? । वजलाढा नाम मेच्छा । ताहे ते गोवा भणंति-कीस अक्कोससि?, ताहे सो भणइ-असूयपुत्ता खउरपुत्ता ! सुड अक्कोसामि, ताहे तेहिं मिलित्ता पिट्टित्ता बंधित्ता वंसीए छूढो, तत्थ अण्णेहिं पुणो । मोइओ जिणुवसमेणं । ततो रायगिहंगया, तत्थ अट्टमं वासारत्तं, तत्थ चाउम्मासखवणं विचित्ते अभिग्गहे बाहिं पारेत्ता सरए सिद्धार्थों भणति-स्वयंकृतं त्वया, तदा स्वामी अदूर गत्वा प्रतीच्छति, पश्चात्ते भणन्ति-नूनमेष एतस्य देवार्यस्य पीठिकावाहको वा छत्रधरो | वाऽऽसीत् तेनावस्थितः, तत् एनं मुञ्चत, ततो मुक्तः । अन्ये भणन्ति-पथिकैरुत्तारितः स्वामिनं तिष्ठन्तं दृष्ट्वा ॥ (गोभूमिः वज्रलाढा गोपकोपश्च वंशी जिनोप| शमः । राजगृहेऽष्टमवर्षा रात्रः वज्रभूमिः बहूपसर्गाः ॥ ४९१॥) ततः स्वामी गोभूमि व्रजति । अत्रान्तराऽटवी घना, सदा गावश्चरन्ति तेन गोभूमिः, तत्र गोशालो | गोपालकान् भणति-अरे वज्रलाढाः! एष पन्थाः क व्रजति! । वज्रलाढा नाम म्लेच्छाः । तदा ते गोपा भणन्ति-कुत आक्रोशसि?, तदा सभणति-असूयपुत्राः |क्षौरपुत्राः! सुष्टु आक्रोशामि, तदा तैर्मिलित्वा पिट्टयित्वा बवा वंश्यां क्षिप्तः, तत्रान्यैः पुनः मोचितो जिनोपशमेन । ततो राजगृहं गतौ, तत्राष्टमं वर्षारानं तत्र चातुर्मासक्षपणं विचित्रा अभिग्रहाः बहिः पारयित्वा शरदि * असुयपुत्ता पमुयपुत्ता । असुदपियपुत्ता (अमुत्पुत्राः प्रामुत्पुत्राः । अश्रुतपितृपुत्राः।) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy