SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ जाओ। इओ य सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठिओ, वग्गुरो य हाओ उल्लपडसाडओ सपरिजणो महया इड्डीए विविहकुसुमहत्थगओ तं आययणं अच्चओ जाइ । ईसाणो य देविंदो पुवागयओ सामि वंदित्ता पजुवासति, वग्गुरं च वीतीवंतं पासइ, भणति य-भो वग्गुरा ! तुम पञ्चक्खतित्थगरस्स महिमं न करेसि तो पडिमं अच्चओ जासि, एस महावीरो वद्धमाणोत्ति, तो आगओ मिच्छादुक्कडं काउं खामेति महिमं च करेइ । ततो सामी उण्णागं वच्चइ, एत्थंतरा वधूवरं सपडिहुत्तं एइ, ताणि पुण दोण्णिवि विरुवाणि दंतिलगाणि य, तत्थ गोसालोभणति-अहो इमो सुसंजोगो-"तत्तिल्लो विहिराया, जाणति दूरेवि जो जहिं वसइ । जं जस्स होइ सरिसं, तं तस्स बिइजयं देइ॥१॥" जाहे न ठाइ ताहे तेहिं पिट्टिओ, पिट्टित्ता वंसीकुडंगे छुढो, तत्थ पडिओ अत्ताणओ अच्छइ, बाहरइ सामि, ताहे जातः । इतश्च स्वामी विहरन् शकटमुखस्योद्यानस्य नगरस्य च मध्ये प्रतिमा स्थितः, वग्गुरश्च नात आईपटशाटकः सपरिजनः महत्वा विविधकुसुमहस्तकः (हस्तगतविविधकुसुमः) तदायतनमर्चको याति । ईशानश्च देवेन्द्रः पूर्वागतः स्वामिनं वन्दित्वा पर्युपास्ते, वग्गुरं च व्यतिव्रजन्तं पश्यति, भणति च-भो वग्गुर ! त्वं प्रत्यक्षतीर्थकरस्य महिमानं न करोपि ततः प्रतिमामर्चितुं यासि, एष महावीरो वर्धमान इति, तत आगतो मिथ्यादुष्कृतं कृत्वा क्षमयति महिमानं च करोति । ततः स्वामी वर्णाकं व्रजति, अत्रान्तरा वधूवरौ सप्रतिपक्षं ( संमुखं) आयातः, तौ पुन द्वावपि विरूपौ दन्तुरौ च, तत्र गोशालो भणति-महो अयं | सुसंयोगः ! 'दक्षो विधिराजः जानाति दूरेऽपि यो यन्त्र वसति । यद्यस्य भवति योग्यं, तत्तस्य द्वितीयं ददाति ॥१॥ यदा न तिष्ठति तदा ताभ्यां पिट्टितः, पिट्टयित्वा वंशीकुडङ्गे क्षिप्तः, तन्न पतितोऽत्राणस्तिष्ठति, व्याहरति स्वामिनं, तदा * उत्ताणओ (तत्परः) dain Education International For Personal & Private Use Only ainetbrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy