SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री| यवृत्तिः विभागः१ ॥२१०॥ अहिअगामाओ सो पुवमेव अतिगतो, सो य ते आणिजते दहण उडिओ, तिक्खुत्तो वंदइ, पच्छा सो भणइ-ण एस चारिओ, एस सिद्धत्थरायपुत्तो धम्मवरचक्कवट्टी एस भगवं, लक्खणाणि य से पेच्छह, तत्थ सक्कारिऊण मुक्को। तत्तो य पुरिमताले वग्गुर ईसाण अच्चए पडिमा । मल्लीजिणायण पडिमा उण्णाए वंसि बहुगोट्ठी ॥ ४९०॥ ___ ततो सामी पुरिमतालं एइ, तत्थ वग्गुरो नाम सेठी, तस्स भद्दा भारिआ, वंझा अवियाउरी जाणुकोप्परमाया, बहूणि देवस्स उवादिगाणि काउं परिसंता । अण्णया सगडमुहे उजाणे उज्जेणियाए गया, तत्थ पासंति जुण्णं देवउलं सडियपडियं, तत्थ मल्लिसामिणो पडिमा, तं णमंसंति, जइ अम्ह दारओ दारिआ वा जायति तो एवं चेवं देउलं करेस्सामो, एयभत्ताणि य होहामो, एवं नमंसित्ता गयाणि । तत्थ अहासन्निहिआए वाणमंतरीए देवयाए पाडिहेरं कयं, आहूओ गब्भो, ज, चेव आहूओ तंचेव देवउलं काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पबतियगे य अल्लियंति, एवं सो सावओ १. ऽस्थिकग्रामात्स पूर्वमेवातिगतः, स च तावानीयमानौ दृष्ट्वोत्थितः, त्रिकृत्वः वन्दते, पश्चात्स भणति-एष न चारिकः, एष सिद्धार्थराजपुत्रः धर्मवरचक्रवर्ती एष भगवान् , लक्षणानि चास्य प्रेक्षध्वं, तत्र सत्कारयित्वा मुक्तः (ततश्च पुरिमताले वग्गुरः ईशानः अर्चति प्रतिमाम् । मल्लीजिनायतनं प्रतिमा उपणाके | वंशी बहुगोष्ठी ॥ १९०॥) ततः स्वामी पुरिमतालमेति, तत्र वग्गुरो नाम श्रेष्ठी, तस्य भद्रा भार्या, वन्ध्या अप्रसविनी जानुकूपरमाता, बहूनि देवस्योपयाचितानि | कृत्वा परिश्रान्ता । अन्यदा शकटमुखे उद्याने उद्यानिकायै गतौ, तन्त्र पश्यतः जीर्णं देवकुलं शटितपतितं, तत्र मल्लीस्वामिनः प्रतिमा, तां नमस्थतः, यथावयो दारको दारिका वा जायते तदैवमेवं देवकुल करिष्यावः, एतद्भक्तौ च भविष्यावः, एवं नमस्थित्वा गतौ । तत्र यथासन्निहितया व्यन्तयाँ देवतया प्रातिहार्य कृतं | उत्पनो गर्भः, यदैवाहूतस्तदैव देवकुलं कर्तुमारब्धौ, अतीव त्रिसन्ध्यं पूजां कुरुतः, पर्वत्रिके चाश्रयतः, एवं स श्रावको ॥२१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy