________________
तओ निग्गया समाणा महणा नाम गामो, तत्थ बलदेवस्स घरे सामी अन्तो कोणे पडिमं ठिओ, गोसालो महे तस्स सागारिअंदाउँ ठिओ, तत्थवि तहेव हओ, मुणिओत्तिकाऊण मुक्को । मुणिओ नाम पिसाओ।बहुसालगसालवणे कडपूअण पडिम विग्घणोवसमे । लोहग्गलंमि चारिय जिअसत्तू उप्पले मोक्खो ॥४८९॥
ततो सामी बहुसालगनाम गामो तत्थ गओ, तत्थ सालवणं नाम उजाणं, तत्थ सालज्जा वाणमंतरी, सा भगवओ पूअं करेइ, अण्णे भणंति-जहा सा कडपूअणा वाणमंतरी भगवओ पडिमागयस्स उवसग्गं करेइ, ताहे उवसंता महिम करेइ । ततो णिग्गया गया लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो य अण्णेण राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिआ, पुच्छिजंता न साहंति, तत्थ चारियत्तिकाऊण रण्णो अत्थाणीवरगयस्स उवट्ठविआ, तत्थ य उप्पलो
ततो निर्गतौ सन्तौ मर्दना नाम ग्रामः, तन्त्र बलदेवस्य गृहे स्वामी अन्तःकोणं प्रतिमां स्थितः, गोशालो मुखे तस्य सागारिक (मेहन) दत्त्वा स्थितः, तत्रापि तथैव हतः, मुणित इतिकृत्वा मुक्तः । मुणितो नाम पिशाचः । (बहुशालकशालवने कटपूतना (वत् ) प्रतिमा विघ्नकरणमुपशमः । लोहार्गले Cचारिकः जितशत्रुः उत्पळः मोक्षः ॥ ४८९॥) ततः स्वामी बहुशालकनामा ग्रामः तत्र गतः, तत्र शालवनं नामोबानं, तत्र सलजा (शालार्या) व्यन्तरी, सा
भगवतः पूजां करोति, अन्ये भणन्ति-यथा सा कटपूतना व्यन्तरी भगवतः प्रतिमागतस्योपसर्ग करोति, तदोपशान्ता महिमानं करोति । ततो निर्गतौ गतौ लोहार्गलां राजधानी, तन्त्र जितशत्रू राजा, स चान्येन राज्ञा समं विरुद्धः, तस्य चारपुरुषैर्गृहीतौ पृच्छयमानौ न कथयतः, तत्र चारिकावितिकृत्वा राज्ञे आस्थानिकावरगतायोपस्थापितौ, तत्र चोत्पलो
dain Education International
For Personal & Private Use Only
www.jainelibrary.org